SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ २४ मङ्गलवादसंग्रह पुण्यजनकशब्दनिबन्धः पुण्यकृत्प्रतिपादकशब्दो वस्तुनिर्देशः । एवमन्यदप्यूह्यमिति सम्प्रदायः । एवं विशेषणतादात्म्यादिसम्बन्धावच्छिन्नप्रारिप्सितविघ्नध्वंसत्वावच्छिन्नकारणवत्वं मङ्गलत्वं निर्वाच्यम् । कारणताग्रहस्तु विशेष धर्मेणैवेति न कश्चिद्दोष इति । ( न वा वा? ) तदेतन्मङ्गलं प्रधानमेवं विघ्नवान् विघ्नज्ञानवान् वात्र अधिकारी । संशये तद्भ्रमेऽपि वा तदाचरणात् । (यत्तु आदरे नैमित्तिकादिकर यस्य विचारिततत्त्वन् पयुक्तत्वादुपेक्षक्षिति:?) इति हरिरामतर्कवागीशविरचितो मङ्गलवादः समाप्तिमागमद् ॥
SR No.009508
Book TitleMangalvada Sangraha
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2007
Total Pages91
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy