SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ मङ्गलवादसंग्रह फलसाधनत्वादिति वाच्यम्, वीर्यस्य प्रधान व्यतिरेकणाव्यतिरेके प्रधानफलत्वादेव । न हि यागार्थं चिक्रियमाणः खादिरो यूपो वीर्याय भवतीत्यन्यत्र विस्तरः । मङ्गलं प्रधानं, अदृष्टं द्वारं, समाप्तिः फलमित्येके । १ विघ्नसंसर्गाभाव एव द्वारमित्यपरे । २ ४ मङ्गलं प्रधानं, विघ्नप्रागभाव एव फलमित्यन्ये । ३ मङ्गलं प्रधानं विघ्नध्वंसः फलमिति चिन्तामणिकृतः । ४ तत्र चिन्तामणिकारीय एव पक्षश्चेतसि चमत्कारमादधानः पक्षान्तरस्पृहामपि निवर्तयति । तथा हि - न तावन्मङ्गलं समाप्तिकारणं, अन्वयव्यतिरेकव्यभिचाराभ्याम् । मङ्गले सत्यपि असमाप्तेः, मङ्गलं विनापि समाप्तेः । न च नान्वयव्यभिचारो दोषाय, दण्डे सति क्वचिद् घटाभावदर्शनात् दण्डस्य कारणत्वाभावापत्तेरिति वाच्यम्, लौकिकस्थले तस्यादोषत्वेऽपि वैदिकस्थले दोषत्वात्, अन्यथान्वयव्यभिचारशङ्कया वैदिके कर्मणि कोऽपि निःशङ्कं न प्रवर्तेतेति । માટેના પશુને દોરીથી બાંધવા પૂર્વદિશામાં સ્તંભ રોપવામાં આવે છે જેને ‘યૂપ' કહે છે. સ્તંભ યજમાનની ઊંચાઈ જેટલો હોય છે. જો યજમાનની ઇચ્છા વીર્ય પ્રાપ્ત કરવાની હોય તો ખેરના લાકડાનો ચૂપ બનાવવામાં આવે છે. અન્ય ઇચ્છાપૂર્તિ માટે અન્ય પ્રકારના યૂપ रोपवानुं विधान पए छे. स्तंभ साथै छोरीथी पशु बांधवामां आवे छे. या संधर्भमा 'खादिरो यूपो वीर्याय भवति ॥ वाय प्रयोश्वामां आव्युं छे. आ विधान अन्य रीते पर भेवा भणे छे. 'खादिरं वीर्यकामस्य यूपं कुर्वीत', 'खादिरो यूपो भवति, बैल्वो यूपो भवति'... त्याहिઆમાં ચૂપ પ્રધાન છે ખાદિરતા તેનું અંગ છે. વીર્ય તેનું ફળ છે. વીર્યની જેમ અન્ય ફળ માટે પણ ખાદિરતાનું વિધાન જોવા મળે છે. જેમકે - 'यदि कामयीत वर्षुकः पर्जन्यः स्यान्नीचैः सदा मिनुयादिति' આ વાક્ય દ્વારા તેનું વૃટ્યાદિ ફળ માટે પણ વિધાન છે. युधिष्ठिर मीमांसक) (आधार श्रौतयज्ञों का परिचय १. अन्ये तु मङ्गलं प्रधानं, अदृष्टद्वारा आरब्धकर्मसमाप्तिः फलम् (तत्त्वचिन्तामणिः - मङ्गलवादः) २. अपरे तु मङ्गलस्यारब्धनिर्वाहकत्वं विघ्नसंसर्गाभावद्वारा.... । (तदेव) ३. विघ्नकारणविनाशद्वारा प्रागभावस्य साध्यत्वम् । (तदेव ) ४. सिद्धान्तस्तु आरब्धकर्मसमाप्तौ मङ्गलं नाङ्गम्, न वा प्रधानम्, अहेतुत्वात् । किन्तु प्रायश्चित्तत् प्रधानं विघ्नध्वंसः फलम् । (तदेव) -
SR No.009508
Book TitleMangalvada Sangraha
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2007
Total Pages91
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy