SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ गा.-१८ बन्धशतकप्रकरणम् बनातीति, । तथा निरनुकम्पया, शीलव्रतादेविलोपतो हस्त्यश्वबलीवादिनिर्दयदमनवाहननिर्लाञ्छनीकरणादिभिः, परसङ्क्लेशोत्पादनेन, सद्धर्मकृत्यप्रमादितया, कषायोत्कटतया, कार्पण्यभावतो मातापितृधर्माचार्यादिपूज्यजनावज्ञया, प्राणिवधादिभिश्च तीव्रमसातवेदनीयं निवर्तयतीति गाथार्थः ॥१७॥ मोहनीयं दर्शनचारित्रमोहभेदाद् द्विधा, तत्र दर्शनमोहहेतूनाह अरहंतसिद्धचेइयतवसुयगुरुसाहुसंघपडणीओ। बंधनइ दंसणमोहं अणंतसंसारिओ जेणं ॥१८॥ अर्हत्सिद्धचैत्यतप:श्रुतगुरुसाधुसङ्घानां प्रत्यनीकोऽवर्णवादाद्यनिष्टनिर्वर्त्तको बध्नाति दर्शनमोहं-मिथ्यात्वमोहनीयं कर्म येन किमित्याह-अनन्तसंसारिको येन बद्धेन भवति जीवः । अन्यच्चोन्मार्गदेशनया, मार्गविप्रतिपत्त्या, धार्मिकजनसन्दूषणया, अदेवगुरुतत्त्वेषु देवगुरुतत्त्वबुद्ध्या, नारकसुरसिद्धादिविपरीतभावनया, चैत्यद्रव्यापहारमुनिघातप्रवचनापभ्राजनादिभिस्तीवं दर्शनमोहमुपरचयतीति गाथार्थः ॥१८॥ इदानीं चारित्रमोहस्य
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy