________________
गा.-७९
बन्धशतकप्रकरणम्
पन्नरसाईयाणं कमेण अह भावणा तहिं एया । पन्नरसवि य सुभत्ता सव्वुक्किट्ठसंकिलेसेहिं ॥६५९॥ मंदरसा किज्जंति तहि तिरियमणुया उ सव्वुकिट्ठाउ । नरगगईसहचरिया एयाओ बंधयंताओ ॥६६०॥ मंदरसा कुव्वंति निरयतइयसुरालयाइया देवा । सव्वक्किट्ठा पंचक्खतिरियजोगा उ बंधंति ॥६६१॥ एया मंदरसाओ करंति ईसाणअंतया किट्ठा । पंचिंदितसविहीणा एया तेरसवि पयडीओ ॥६६२॥ एगिदियपाओगं बंधता ते करंति मंदरसा । पंचिदितसं तु इमे सुद्धा बंधंति तो तत्थ ॥६६३॥ मंदरसो नो लब्भइ थीनपुंसा दो विसोहीए । असुभत्ता तज्जोगिय सुद्धा उ विहंति मंदरसा ॥६६४॥
सम्मदिट्ठी मिच्छो व अट्ठ परियत्तमज्झिमो जयइ ।
परियत्तमाणमज्झिममिच्छद्दिट्ठी उ तेवीसं ॥७९॥ सातासातस्थिरास्थिरशुभाशुभयश:कीर्त्ययश:कीर्तिलक्षणा अष्टप्रकृतीः सम्यग्दृष्टिमिथ्यादृष्टिर्वा परावर्त्तमानमध्यमपरिणामो जघन्यरसाः करोति । कथमिति चेत् ? उच्यते, इह पूर्वं सातस्य पञ्चदश सागरोपमकोटीकोट्य उत्कृष्टा स्थितिरुक्ताऽसातस्य तु त्रिंशत् । तत्र प्रमत्तसंयतस्तत्प्रायोग्यविशुद्धोऽसातस्य सम्यग्दृष्टि योग्यस्थितिषु सर्वजघन्यानामन्तःसागरोपमकोटाकोटीप्रमाणं स्थिति
AAAAAAAAAAAAAAAAAA
१. माश्रित्य ।
२४०