SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ गा.-७९ बन्धशतकप्रकरणम् पन्नरसाईयाणं कमेण अह भावणा तहिं एया । पन्नरसवि य सुभत्ता सव्वुक्किट्ठसंकिलेसेहिं ॥६५९॥ मंदरसा किज्जंति तहि तिरियमणुया उ सव्वुकिट्ठाउ । नरगगईसहचरिया एयाओ बंधयंताओ ॥६६०॥ मंदरसा कुव्वंति निरयतइयसुरालयाइया देवा । सव्वक्किट्ठा पंचक्खतिरियजोगा उ बंधंति ॥६६१॥ एया मंदरसाओ करंति ईसाणअंतया किट्ठा । पंचिंदितसविहीणा एया तेरसवि पयडीओ ॥६६२॥ एगिदियपाओगं बंधता ते करंति मंदरसा । पंचिदितसं तु इमे सुद्धा बंधंति तो तत्थ ॥६६३॥ मंदरसो नो लब्भइ थीनपुंसा दो विसोहीए । असुभत्ता तज्जोगिय सुद्धा उ विहंति मंदरसा ॥६६४॥ सम्मदिट्ठी मिच्छो व अट्ठ परियत्तमज्झिमो जयइ । परियत्तमाणमज्झिममिच्छद्दिट्ठी उ तेवीसं ॥७९॥ सातासातस्थिरास्थिरशुभाशुभयश:कीर्त्ययश:कीर्तिलक्षणा अष्टप्रकृतीः सम्यग्दृष्टिमिथ्यादृष्टिर्वा परावर्त्तमानमध्यमपरिणामो जघन्यरसाः करोति । कथमिति चेत् ? उच्यते, इह पूर्वं सातस्य पञ्चदश सागरोपमकोटीकोट्य उत्कृष्टा स्थितिरुक्ताऽसातस्य तु त्रिंशत् । तत्र प्रमत्तसंयतस्तत्प्रायोग्यविशुद्धोऽसातस्य सम्यग्दृष्टि योग्यस्थितिषु सर्वजघन्यानामन्तःसागरोपमकोटाकोटीप्रमाणं स्थिति AAAAAAAAAAAAAAAAAA १. माश्रित्य । २४०
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy