SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ बन्धशतक प्रकरणम् सुभगाहाए पच्चयपरूवणा असुभसुभपवन्नणया । बायालागाहाए तह आयमवमाइगाहाहिं ॥ ४७१ ॥ चउहिं उक्कोसबंधसामित्तं चोहसाइगाहाहि । पंचहिं जहन्नबंधस्सामित्तं केवलाईहिं ॥ ४७२ ॥ तिहिं गाहाहिं घाईवन्नणया तहणुभागठाणाणं । आवरणगाहाए पन्नवणा चउपंचगाहाए ||४७३॥ पच्चयकहणं चउविहविवागपयडीण पंचपभिईहिं । तिहि गाहाहि भणिस्स अह एत्तो संपवन्नेमि ॥४७४॥ साईयाइपरूवणविसयद्दारं तहिं च किर पढमं । घाईणं अजहन्नो इच्चाईगाहदुगमत्थि ||४७५ ॥ तदेवं लेशतो दर्शितमनुभागस्वरूपम् । साम्प्रतं त्वयमेव साद्यादिप्ररूपणा - प्रत्ययप्ररूपणा - शुभाशुभप्ररूपणा-बन्धस्वामित्वप्ररूपणा - घात्यघातिप्ररूपणा - स्थानप्ररूपणा - विपाकप्ररूपणा द्वारैर्विचार्यते, तत्र मूलप्रकृतीनां तावत्साद्यनादिप्ररूपणामाह घातीणं अजहन्नोणुक्कोसो वेयणीयनामाणं । अजहन्नमणुक्कोसो गोए अणुभागबंधमि ॥६५॥ साई अणाइ धुवअद्भुवो य बंधो उ मूलपयडीणं । सेसम्म उ दुविगप्पो आउचउक्के वि दुविगप्पो ॥६६॥ Į A A A A A A SA गा.-६५ ६६ १९९
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy