SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ बन्धशतक प्रकरणम् भा० देवाउपमत्तो जं वृत्तं तहिं सुभाउमुक्कोसं । नेयं इहरा इयराउयं ति बंधंति मिच्छाइ ||४१४॥ पुव्वकोडाऊ साहू अपमत्ताभावअभिमुहपमत्तो । आउयतिभागसमए बंधइ आउं समुक्कासं ॥ ४१५ ॥ आहारमप्पमत्तो पमत्तभावस्स अभिमुो बंधे । तित्थगरं उक्कोसं मणुस्स सम्मो अविरओ य ॥ ४१६ ॥ पुव्वं नए बद्धाओ त्ति नरयम्मि गच्छमाणो उ । नियमा गच्छइ मिच्छं बंधो तित्थे तहिं जेट्टो ||४१७॥ अन्नत्थ सो वि सम्मो तहा पणछसत्तअट्टमगगुणिणो । बंधंति मज्झिमठि जेणं ते मज्झसंकेसा ॥ ४९८ ॥ बद्धतित्थयरकम्मो पुव्वं अबद्धनारगाऊ य । नरगम्मि न वच्चेई इय बद्धाऊ कयं गहणं ॥४१९॥ तह चउगइगो मिच्छा वीसुं कम्माण केसि उक्कोसं । ठीबंधं तं भेएण भाइ पन्नरसगाहजुगं ॥४२०॥ इह पूर्वं सङ्क्लिष्टो मिथ्यादृष्टिः षोडशोत्तरप्रकृतिशतस्योत्कृष्टस्थितिबन्धकः सामान्येनैवोक्तः, स च नारकादिभेदेन चिन्त्यमानश्चतुर्द्धा भवति । अतो नारकास्तिर्यञ्चो मनुष्या देवाश्च मिथ्यादृष्टयः पृथक्केषां कर्मणां स्थितीरुत्कृष्टा बध्नन्तीति भेदतश्चिन्तयन्नाह गा.-६० १८५
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy