SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ बन्धशतक प्रकरणम् इदानीं स्थितिबन्ध उच्यते तत्र च पञ्चानुयोगद्वाराणि भवन्ति, स्थितिप्ररूपणा, साद्यादिप्ररूपणा, शुभाशुभप्ररूपणा, प्रत्ययप्ररूपणा, स्थितिबन्धस्वामित्वं चेति । भा० अह ठीबंधे पंच उ अणुओगद्दारया उ तेय इमे । ठिइएयपरूवणा साइयाइपयडीणवन्नणया ॥ ३२४॥ सुभअसुभभणणपच्च य परूवणा य ठिड़बंधसामित्तं । इय तेरसगाहाहिं भणिस्सई तत्थ ठीबंधो ॥ ३२५ ॥ सत्तरि कोडापभिई गाहाजुयलेण ठीपरूवणया । मूलट्ठिइ ति गाहाए ठिइए साइयाइवन्नणया ॥ ३२६॥ मूलपयडीण तह उत्तराण अट्ठारमाइगाहाण । जुयलेणं सायाईपरूवणा तह य सव्वासिं ॥ ३२७॥ गाहाए उ सुभअसुभवन्नणया सव्व ठित्ति गाहाए । पच्चयपरूवणा तह सव्वुक्कोसाइगाहाहिं ॥३२८॥ चहिं उक्कोसठिई तह आहार त्ति गाहजुयलेणं । जहन्नठिईए बंध स्सामित्तं पभणियं नेयं ॥ ३२९॥ तत्रोत्कृष्टेतरभेदभिन्नां पूर्वं तावत्प्रकृतीनां स्थितिमाह सत्तरि कोडाकोडी अयराणं होइ मोहणीयस्स । तीसं आइतिगंते वीस नामे य गोए य ॥ ५२ ॥ तेत्तीसुदही आउम्मि केवला होइ एवमुक्कोसा । मूलपयडीण इत्तो ठिई जहन्ना निसामेह ॥५३॥ A A A A A A A SA गा.-५२ ५३ १६३
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy