________________
बन्धशतक
प्रकरणम्
इदानीं स्थितिबन्ध उच्यते तत्र च पञ्चानुयोगद्वाराणि भवन्ति, स्थितिप्ररूपणा, साद्यादिप्ररूपणा, शुभाशुभप्ररूपणा, प्रत्ययप्ररूपणा, स्थितिबन्धस्वामित्वं चेति ।
भा० अह ठीबंधे पंच उ अणुओगद्दारया उ तेय इमे । ठिइएयपरूवणा साइयाइपयडीणवन्नणया ॥ ३२४॥ सुभअसुभभणणपच्च य परूवणा य ठिड़बंधसामित्तं । इय तेरसगाहाहिं भणिस्सई तत्थ ठीबंधो ॥ ३२५ ॥ सत्तरि कोडापभिई गाहाजुयलेण ठीपरूवणया । मूलट्ठिइ ति गाहाए ठिइए साइयाइवन्नणया ॥ ३२६॥ मूलपयडीण तह उत्तराण अट्ठारमाइगाहाण । जुयलेणं सायाईपरूवणा तह य सव्वासिं ॥ ३२७॥ गाहाए उ सुभअसुभवन्नणया सव्व ठित्ति गाहाए । पच्चयपरूवणा तह सव्वुक्कोसाइगाहाहिं ॥३२८॥ चहिं उक्कोसठिई तह आहार त्ति गाहजुयलेणं । जहन्नठिईए बंध स्सामित्तं पभणियं नेयं ॥ ३२९॥ तत्रोत्कृष्टेतरभेदभिन्नां पूर्वं तावत्प्रकृतीनां स्थितिमाह
सत्तरि कोडाकोडी अयराणं होइ मोहणीयस्स । तीसं आइतिगंते वीस नामे य गोए य ॥ ५२ ॥ तेत्तीसुदही आउम्मि केवला होइ एवमुक्कोसा । मूलपयडीण इत्तो ठिई जहन्ना निसामेह ॥५३॥
A A A A A A A SA
गा.-५२
५३
१६३