SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ गा.-३० बन्धशतकप्रकरणम् भा० मिच्छाइयगाहाए अट्ठ उईरंति इइ च वुत्ते वि । मीसस्सट्टविहोदीरणा व न हु होइ सत्तविहा ॥१६५॥ मिस्से मिस्सत्तेतर मुहुत्तमेत्ते व एइ आउम्मि । सत्तविहउदीरणया आवलिमेत्ता कहं तत्थ ॥१६६॥ आवलियाए अद्धाविसेसणा नामठवणमाईणं । आवलियाण वुदासेण एत्थ कालावली गब्भा ॥१६७॥ वेयणियाउयवज्जे छक्कम्म उदीरयंति चत्तारि । अद्धावलियासेसे सुहुमो उइरेइ पंचेव ॥३०॥ वेदनीयायुषी वर्जयित्वा शेषाणि षट्कर्माणि चत्वारो जना अप्रमत्तापूर्वकरणाऽनिवृत्तिबादरसूक्ष्मसम्परायलक्षणा उदीरयन्ति, अतिविशुद्धत्वेन वेदनीयायुरुदीरणायोग्याध्यवसायाभावादिह च सूक्ष्मसम्परायस्य षण्णामुदीरणा तावदेव द्रष्टव्याः यावदद्यापि मोहनीयमावलिकाशेषं न भवति । तन्मात्रे तर्हि तस्मिन् किं करोति ? इत्याह-अद्धावलिकाशेषे आवलिकामात्रावशेषे मोहनीयकर्मणीति शेषः, सूक्ष्मसम्परायः पञ्चैव ज्ञानदर्शनावरणनामगोत्रान्तरायलक्षणाः प्रकृती: उदीरयति । आवलिकागतमोहनीयस्योदीरणाभावादिति गाथार्थः ॥३०॥
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy