SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ आभाणकजगन्नाथः आभाणकजगन्नाथ काकिण्या कौशल्य कापणे दौर्बल्यम् । ७९.९ कलित्थाजीवस्य कीनाशमांसेन किम १६.८ काकोदरस्य बिले करं प्रसारयति । १७.४ कुवित कत्यते, कुत्सितं अन्यते।७.३ काको रटतीति कृत्वा पूर्फ बलवत् प्राहरन् । ३६.६ कुवेणी किं कुसुमगन्धं सूते १८३.६ कापकनेत्राः शोचनीयदृश्वानः पातञ्जलयोगे कहनावतामने पृतनावतामपि मृदि लोठनम्।७१.७ वाचनिका रोचयन्ते। १५.२ कूटनाणका कोटिदानम् । ४२.३. काण्डमिक्षोर्वीक्षस्व, मा कणिशम्। ८५.३ कनाले न सबति कुक्षि वा न स्पृशति । २१.२ कानने कोलाहले कते कर्तर्या नासिकाछेदः ॥३६.७ कृतपाजस्कानां कररेखाः कथं द्रश्या ? २३.६ कापेये शक्तिशून्यः कपिवृक्षमाक्षिपति । ६२.१० पासिन्धुरेख बन्धः। ३३२ कारवेल्लपक्षकाणां भुवनं भूरि तिक्तम् । ७१.६ कमां देवता कहनाभक्तो दृशा भावयति।६५.१० कार्यकाले कर्दम एवं यक्षकदम।। ४०.३ केनापि कारणेन पाण्डवाः कानने क्लिश्नन्ति । ४९.५ कार्यशून्या कार्यासपुरे कोलाहलं कुर्वन्ति । ४१.७ के प्रार्थिते करकाः पतिताः।१२.५ कार्यार्थिभिः करीषमपि कबलीकरणीयम् । ४०.४ के यदि पादरक्षा किरीट किं करोतु १३५.२ कार्षापणं विक्रीय करीषं जीणाति । ७९.१० केशान पत्पलश्यति कार्यहीना भार्या । १८ काले भणित आभाणके व्यालेशस्यापि शिरो केषाञ्चिचटका केषाञ्चिल्लटकः। ५३.२ दोलायते । ९०.१२ केषाञ्चिल्लाङ्गलं शृङ्गात् तीक्ष्णतरम् । १६.६ काशीं गत्वा क्लेशान आनिनाय । ७९.११।। कोपहीनता पापशून्यता । ८५.४ किडार्यमूढो लड़ेश्वरकडूण सङ्कटमनुभवति।७९.१२ कोला कार्य चलतु केनिपातनं विना ?१.४ किटिी कर्दमं कणेहत्य वीक्षते।८२.५ कोलाहलं कर्तुं काहल्या निमन्त्रणा। ७९.१५ किट्ट नापगच्छति पट्टाभिषेकेण। ७१.८ क्रतवः शातं कृतया कति ?१३.१४ किलस्य खलुः सदृशः ८२.६ क्रमेण व्यानो वानरोऽभवत् । १६.७ कुक्टोयावन्न लडपयतितावटिया लड़िता। ४५.३ पद्धता विदबुद्धीनाम् । ४३.१ कुकरस्य गले माला कुकाटस्य कटी कीला । ८८.२ मन्दो भोजराजो दग्धं बीजं वादति। ४१.९ कुम्जराणां दर्शनं कमलानां रोदनाय । १६.५ ओशन्तमपि द्राक्षन्तमपि हरिणं हरिन जहाति।२.७ कुटुम्ब नाम कन्दुकानां क्रोधो योधं ममार।४३.२ सहस्ररम्बरकरण्डकः ।३२.४ क्रोशस्योऽपीक्ष्यतेऽक्ष्णो कथमपि कुधरा कुटुम्बे कुरक्षेत्रम् । ३२.५ प्रस्तरक्षेपदूरः । १६.८ कुटुम्बे बन्धनं जीवनं दन्धनम् । ३२.६ क्लेशो नास्ति, कुशलं नास्ति । २७.२ कुड्यं कट्टयति, पटो पट्टयति। ५१.८ क्षयं प्राप्तुं स्वयं पतन्तं श्रयन्ति । ४७.६ कुड्यगत कर्णरकान्तः शाकान्ता जाता।८०.१ अवधुरोगवते श्वयधुभैषज्यम् । १०.५ कुन्तेन सूचीकर्म न शक्यते ।२३.५ क्षिप्तमस्तिष्केषु उत्क्षिप्तवदाचरेत् । ८२.७ कुबेरस्य पुरस्तात् कुस्तुम्भरी प्रार्थयते । ७९.१४ सदाधायां किमहल्यं वाद्यते ? १३.१३ कुबेरस्य पुरस्ताद् भिक्षापात्रे प्रसारिते कपर्दिक क्षुद्रबुद्धे क्षौद्रमपि प्राप्तम् । ७१.९ क्षिप्तवान् । १२.४ क्षुद्रा आद्रियन्ते, बीघ्रबुद्धयो विद्राव्यन्ते । २.८ कुम्भकर्णस्योदराय कथमलं पिपीलिका ? २१.१ . क्षुब्धा देवा लुब्धा भक्ता।।८२.८ कुम्भकर्णे जागरितेऽपि दम्भवान दशकण्ठो न खरस्याकोशं श्रुत्वा कुहूरखा शिरोऽकम्पयत ।३.५ जागरिता ४७.५ बरे दृष्टे व रसनाया।२९ कम्भकारस्य कृपा नाम शिरसि मृदाऽभिषेका । १.३ बलम आलिलिद्विपुः बई प्रीत्या लेदि । ७१.१० कुरङ्गः क्रोष्ट्रवद् भवति। ३.४ बल्बाटस्य शृङ्गाराय चूडामणिरुपायनीकृतः । ८३.७ खाण्डववने खण्डिकाबीजं दन्धमिति गाण्डीव- गुड एव गरा संवृत्त ७०.१० धन्वनः पुरस्ताद् गोपालो रोदिति। ३६.१ गुडगणो मरिचकणेन गलहस्तितः।८५.५ खुरलीनिरतस्य मुरलीनादेन किम् ? ३६.१० गुडपाकं लीड्डा गुरुनिन्दां निष्ठीवति । ७०.११ खुरस्यास्तु बटुइता । १३.१५ गुडपाके दत्ते मृडभूत्या सिञ्चति । ६६.२ गजस्य पदचिहे द्रष्टेगरुडस्य पदवी दृश्यते वा १९.२ गुरुभावं प्राप्तम् उरुगाये पथि पद्यस्य । १६.१२ गजस्य शुण्डया गरुडस्य को लाभा? ८३.८ गुरुरिति वितोऽस्माभिमुर्मुरायते । १२.६ गजस्योपर्युपविश्य गर्दभेनालिजयते । ७९.१६ गुरो पापेन पोरेण गृहीतः शिष्य उच्यते । ८६.६ गजान हन्तुर्गापूजायां महती प्रीतिः। ५९.१ गृधः किंगगनं गवेषते ? १३.१७ गजानां सभायां गन्धमूषिकाचीत्करोति।४९.६ गेहेपण्डितस्य सभाध्यक्षतले गोठेपण्डितः प्रमाणम् । गजे दत्ते, भूतिर्न दत्तेति ग्यानासने तिष्ठति।१०. २ ८२.१० गजोन्नतिदर्शनेन निजोन्नतिर्न । १.५ गोप्यं गोपनीवमेव । ८५.६ गन्धमूषिका किंगन्धमादनं गिरति? ६२.११ गोप्रकाण्डस्य गीरवं गर्दभो न गणयति । ७१.११ गपेश्वराणां सनिधी मिथ्यावापां दासत्वम् । ६४.३ गोमायुगौलरागं श्रावितः सन् 'नास्ति सुधिरं नास्ति गरिष्ठं नियुद्धं स्वादिष्ठं प्रेठयो।३१.१ मांसं नास्ति चास्थी'त्यवदत् ।३.२ गरुडाय डयनं चटका शिक्षते।६१.५ गौझै शृङ्गी, गर्वस्य नब शृगा।६१.८ गर्जनमेव दुर्वलानाम् अर्जनम् । ६३.२ गोविन्देन महागिरी वोडे ग्रामीणेन मृत्पिण्डं गर्दभवाहस्य पञ्चकन्याभिर्विवाहा|५१.९ बोहम् । १९.४ गर्दभानां गानं मण्डूकानां प्लुतये ।९२.१ गोष्ठी वा गोष्ठं वा १९४.३ गर्दभाय गान्धर्वो वेदः।१२.२ गौतमबुद्ध ध्यात्वा पोरं बड़ लाति। ५९.२ गर्दभे ताडिते गोमायुर्जागरितः । ४५.४ ग्रन्थं रिरचयिषुर्गन्धिं ससर्ज।८७.१ गर्दभेऽपि पुच्छं घोटकेऽपि पुच्छम् । ८२.९ ग्रन्थानध्वीव, पन्थानं तु स्वयमन्विष्य । १६.१३ गर्ववतां शिरसि दर्तताडनम् ।६१.६ ग्रान्धे मुद्रिते गर्यो गलितः।८७.२ गलान्त्यां तैलमपि धीयते । २३.१६ ग्रामटिके सार्वभौमो महानगरे तृणायापि न । ५५.३ गलेन गर्जन्तं बिलेशयं दृष्ट्रा स्तम्बरमा ग्रासं असमानानां हव्यान्ने हेबाक ? ५१.१० विद्यति।६३.३ गाहेण गम्यमानानां ग्रहाः किमुपकुयु ? ६०.२ गवाक्षाणां श्रवाः सन्ति । १६.९ ग्लायन्ती गण्डूपदी गरुडो गिलति। ८८.३ गये पहने गोष्ठं भिन्नम् । २.१० घटदने जले घटा कि घटयतु १२१.३ गहरे गोधेर एव गरुड ६२.७ घटवयस क्षीरमाशु स्फुटति चियाबिन्दुना । १६.१० गाडेन रोदनेन मूढो बृहस्पत्वाचार्यायते वा? ७९.१७ धर्मो घोरश्चोत्प्लोपः।५१.११ गातुं विवृतवदनस्यास्ये मशकः पतिताः । ९२.३ धुटिकासेवनेन झटिति स्फुटितो रोग४।५०.६ गायनस्य संगीतं श्रुत्वा गर्दभा पलाबित ॥९२.४ घूकानां नर्तने भेकानां संगीतसंगीति४।८२.११ गायनानां न स्वरबोध, स्तावकानांन श्रुतिबोधः। घोरभैरबार क्षीरदेवीत्यभिधानम् । ८३.९ चक्रिकां विस्मृत्य नागस्वरवादनम् ।९२.६ गिरा गुरोनिसरति मार्ग मार्गयेति। ९६.११ चण्डव्याने पण्डितोपदेश।। ७९.१९ गिरिकायाः पुरस्ताद गोमायोर्माया गतासुरभुत।३.६ चण्डी च चामुण्डी च।२८.५ गिरिधरेण गोवर्धने बोहे काष्ठामालाधीशेन चतुराणां मुष्टी चत्वारि सेनाङ्गानि । ४५.५ काष्ठा बोढा । १९.३ परकं ज्ञात्वा हरति प्राणान्। ५०.७ गुज्जैव मर्कटस्य माणिक्यम् ।७९.१८ चरिते चारुणि चतुर्दश भुवनानि तव चरणं १०२ १०३
SR No.009499
Book TitleAabhanak Jagannath
Original Sutra AuthorN/A
AuthorS Jagannath
PublisherS Jagannath
Publication Year
Total Pages73
LanguageSanskrit
ClassificationBook_Devnagari
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy