SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ आभाणकजगन्नाथ: आभाणकजगन्नाथ परिशिष्टविभाग अर्थान् पुराणानभिनव्यशब्दे रस्यान् रसज्ञा रसयन्तु मन्दम् ॥ १०.संभाषणेषु कवितासु च सज्जनानाम् आभाणकप्रचुरवाक्यगण प्रयुक्तः। सद्वोधनेन भुवि भावुककर्णपालीपीयूषसेकसुभगं कुशलं कृषीष्ट ॥ ११.सप्रासदाानि कलेवराणि प्राज्ञोपदेशा अपि जीवनाड्यः। येषां च ये प्राणकरा गिराणाम् आभाणकास्ते जनतां जुषन्तु ॥ १२.स्वप्रयत्नाभिधो देवः स्वाचार्यो यस्य नापर। जगन्नाथेन तेनेयं तेने तनुतरा कृतिः ॥ ९४
SR No.009499
Book TitleAabhanak Jagannath
Original Sutra AuthorN/A
AuthorS Jagannath
PublisherS Jagannath
Publication Year
Total Pages73
LanguageSanskrit
ClassificationBook_Devnagari
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy