SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ १२०] श्रीदशलक्षण धर्म। अथ षष्ठम संयमांग पूजा। दयाढ्यं संयम चोक्तं सुंदरमिन्द्रियातिगं । पूजया परया भक्त्या पूजयामि तदाप्तये ।। एकेन्द्रिया पराजीवा द्वापंचाशत्प्रमाणकाः । लक्ष्यसंख्या दयागारं संयजामि दमाधिकं ॥ १ ॥ ॐ हीं एकेन्द्रियरक्षणसंयमांगाय जलादिक० ॥ १॥ द्वीन्द्रियादिपराजीवा लक्ष्यद्वयप्रकालकं । स्वात्मवस्तुविभेदहं तं यजाम्यभयान्वितं ॥ २॥ ॐ ह्रीं द्वीन्द्रियरक्षणसंयमांगाय जलादिकं० ॥२॥ त्रीन्द्रियरक्षकं साधु लक्ष्यद्वयप्रपालक । यजामि संयमनिधि जलादिवसुद्रव्यकैः ॥ ३॥ ॐ हीं त्रीन्द्रियजातिरक्षण संयमांगाय जलादिकं० ॥ ३॥ चतुरिन्द्रियजीवौघरक्षकं वनवासिनं । लक्ष्यद्वयविचारशं यजामि भव्यवांधवं ॥ ४ ।। ॐ ह्रीं चतुरिन्द्रियजातिरक्षण संयमांगाय जलादिकं० ॥ ४ ॥ पंचेन्द्रियवहुभेददायकं मुनिनायकं । . जलनभभूमिभेदज्ञं पूजयामि शमोदधि ।। ५ ॥ ॐ ह्रीं पंचेन्द्रियजातिरक्षण संयमांगाय जलादिकं० ॥५॥ स्पर्शनविषयातीत योगभावविचारकं । नग्नरूपं परं साधु महामि भवभेदकं ।। ६॥ . ॐ हीं स्पर्शनेन्द्रियविषयरहित संयमांगाय जलादिकं० ॥ ६॥ रसनेन्द्रियवंचकज्ञानध्यानविपारझं ।। यजामि संयमागारं जलगंधसुतन्दुलैः ॥ ७॥
SR No.009498
Book TitleDash Lakshan Dharm athwa Dash Dharm Dipak
Original Sutra AuthorN/A
AuthorDeepchand Varni
PublisherMulchand Kisandas Kapadia
Publication Year
Total Pages139
LanguageHindi
ClassificationBook_Devnagari, M000, & M005
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy