SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Comcamw w w. 0 ११०] श्रीदशलक्षण धर्म । ལག ས་ ནསཱཡཎཡསྐད་སན གསན ས པ་ ང་ ་ན་ ་ श्रीसुमतिसागर, जिनबोध दिवाकर, भाकर मार्दव शुद्ध कर ॥ १० ॥ ॐ हीं मार्दवागांय जयमाला महा निर्वपामीति स्वाहा । अथ तृतीय आर्जवांग पूजा। स्थापयामि परमांग धर्महेतुविवर्धकं । शासनोद्योतकं चर्चे वीतराग सुवल्लभं ॥ ॐ ही उत्तम आर्जवांग अत्र अवतर अवतर संवौषट् (आह्वाननं) 'अत्र तिष्ठ तिष्ठ ठः ठः ( स्थापनं ) अत्र मम सन्निहितो भव भव वपट ( सन्निधिकरणं)। मनसि कुटिलतां यो न करोति कदा मुनिः । विशुद्धहृदयं देवं महामि यतिनायकं ॥१॥ ॐ ही मनसि कुटिलतारहितआर्जवांगाय जलादिकं (अष्टव्यका अर्ध देना) ॥ १॥ सत्यवाक्ययुतं धीरं सत्योपदेशदायकं । दुःखदारिद्रहंतारं यजे साधु निरंतरं ॥२॥ ॐ हीं सत्यवाक्ययुक्ताय आर्जवांगाय जलादिकं ॥२॥ असत्ये च महादुःखदायके न रतो मुनिः । चर्च्यतेऽसौ परो वेत्ता जिनशासनरक्षकः ॥ ३॥ ॐ हीं असत्यकार्यरहित आर्जवांगाय जलादिकं ॥ ३ ॥ सत्यासत्यद्वयं कार्य हिताहितविचारकः । .". परहितचिंतकोऽसौ. मह्यते गुणसागरः ॥ ४ ॥
SR No.009498
Book TitleDash Lakshan Dharm athwa Dash Dharm Dipak
Original Sutra AuthorN/A
AuthorDeepchand Varni
PublisherMulchand Kisandas Kapadia
Publication Year
Total Pages139
LanguageHindi
ClassificationBook_Devnagari, M000, & M005
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy