SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ 226 प्रतिष्ठा पूजाञ्जलि क्रुद्धाशीविषदष्टदुर्जयविषय-ज्वालावलीविक्रमो। . विद्याभेषजमन्त्रतोयहवनेर्याति प्रशांतिं यथा।। तद्वत्ते चरणारुणांबुजयुगस्तोत्रोन्मुखानां नृणाम्। विघ्नाः कायविनायकाश्च सहसा शाम्यंत्यहो विस्मयः।।2।। संतप्तोत्तमकांचनक्षितिधर- श्रीस्पर्द्धिगौराते। पुंसां त्वच्चरणप्रणामकरणात्पीडा: प्रयान्ति क्षयम्।। उद्यद्भास्करविस्फुरत्करशतव्याघात निष्कासिता। नानादेहिविलोचनद्युतिहरा शीघ्रं यथा शर्वरी।।3।। त्रैलोक्येश्वरमंगलब्ध विजयादत्यंतरौद्रात्मकान्। नानाजन्मशतांतरेषु पुरतो जीवस्य संसारिणः।। को वा प्रस्खलतीय केन विधिना कालोनदावानलान्न स्याच्चत्तव पादपद्मयुगल - स्तुत्यापगावारणम्।।4।। लोकालोकनिरंतरप्रवितत ज्ञानैकमूर्ते विभो ! नानारत्नपिनद्धदण्डरुचिर श्वेतातपत्रत्रय।। त्वत्पादद्वयपूतगीतरवतः शीघ्रं द्रवन्त्यामयाः। दर्पाध्मातमृगेन्द्रभीमनिनदा- द्वन्यायथा कुंजराः।।5।। दिव्यस्त्रीनयनाभिरामविपुल- श्रीमेरुचूडामणे। भास्वद्वालदिवाकरद्युतिहर प्राणीष्टभामंडलम्।। अव्याबाधमचिंत्यसारमतुलं त्यक्तोपमं शाश्वतम्। सौख्यं त्वच्चरणारविंदयुगलस्तुत्येव संप्राप्यते।।6।। यावन्नोदयते प्रभापरिकरः श्रीभास्करो भासयस्तावद्धारयतीह पंकजवन निद्रातिभारश्रमम्।। यावत्वच्चरणद्वयस्य भगवन्न स्यात्प्रासादोदयस्तावज्जीवनिकाय एष वहति प्रायेण पापं महत्।।7।।. 11
SR No.009468
Book TitlePratishtha Pujanjali
Original Sutra AuthorN/A
AuthorAbhaykumar Shastri
PublisherKundkund Kahan Digambar Jain Trust
Publication Year2012
Total Pages240
LanguageHindi
ClassificationBook_Devnagari, M000, & M005
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy