SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ 210 n U चारित्रभक्ति (शार्दूलविक्रीडित) प्रतिष्ठा पूजाञ्जलि संसारव्यसनाहतिप्रचलिता नित्योदयप्रार्थिनः प्रत्यासन्नविमुक्तयः सुमतयः शांतैनसः प्राणिनः । मोक्षस्यैव कृतं विशालमतुलं सोपानमुच्चेस्तरामारोहंतु चरित्रमुत्तममिदं जैनेंद्रमोजस्विनः । । 1 । । (अनुष्टुप्) तिलोए सव्वजीवाणं हियं धम्मोवदेसणं । वड्ढमाणं महावीरं बंदित्ता सव्ववेदिनं ।।2।। घाइकम्मविघातत्थं घाइकम्मविणासिणा । भासियं भव्वजीवाणं चारित्तं पंचभेददो ॥ 13 ॥ सामायियं तु चारित्तं छेदोवड्ढावणं तहा । तं परिहारविसुद्धिं च संयमं सुहमं पुणो ।।4।। जहाखायं तु चारित्तं तहाखायं तु तं पुणे । किच्चाहं पंचहाचार मंगलं मलसोहणं ॥ 15 ॥ अहिंसादीणि वृत्तानि महव्वयाणि पंच च । समिदीओ तदो पंच पंचइंदियणिग्गहो ।16 ।। छब्भेयावासभूसिज्जा अण्हाणत्तमचेलदा । यत्तं ठिदिभुत्तिं च अदंतवणमेव च ।।7।। एयभत्तेण संजुत्ता रिसिमूलगुणा तहा । दसधम्मा तिगुत्तीओ सीलाणि सयलाणि च ॥8॥ सव्वे विय परीसहा वुत्तुत्तरगुणा तहा । अण्णे वि भासिया संता तेसिंहाणीमयेकया ॥ 19 ॥ जइ रागेण दोसेण मोहेण णदरेण वा । वंदित्ता सव्वसिद्धाणं सजुहा सामुमुक्खुण । 110 ॥
SR No.009468
Book TitlePratishtha Pujanjali
Original Sutra AuthorN/A
AuthorAbhaykumar Shastri
PublisherKundkund Kahan Digambar Jain Trust
Publication Year2012
Total Pages240
LanguageHindi
ClassificationBook_Devnagari, M000, & M005
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy