SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ प्रतिष्ठा पूजाञ्जलि n कर्माष्टक - विनिर्मुक्तं मोक्ष - लक्ष्मी निकेतनम् । सम्यक्त्वादि - गुणोपेतं सिद्धचक्रं नमाम्यहम् ||६॥ विघ्नौघा: प्रलयं यान्ति शाकिनी - भूत - पन्नगाः । विषं निर्विषतां याति स्तूयमाने जिनेश्वरे ||७ ।। (पुष्पाञ्जलिं क्षिपेत्) जिनसहस्रनाम अर्घ्य उदक-चन्दन-तन्दुलपुष्पकैश्चरु- सुदीप - सुधूप - फलार्घ्यकैः । धवल- मङ्गल-गान - रवाकुले जिन-गृहे जिननाथमहं यजे ।। ॐ ह्रीं श्री भगवज्जिनसहस्रनामेभ्योऽर्घ्यं निर्वपामीति स्वाहा । U पूजा प्रतिज्ञा पाठ श्रीमज्जिनेन्द्रमभिवन्द्य जगत्त्रयेशं, स्याद्वाद-नायकमनन्त- चतुष्टयार्हम् । श्रीमूलसंघ-सुदृशां सुकृतैक जनेन्द्र - यज्ञ - विधिरेष मयाऽभ्यधायि ॥ १ ॥ स्वस्ति त्रिलोक-गुरवे जिन-पुङ्गवाय, स्वस्ति स्वभाव-महिमोदय-सुस्थिताय । स्वस्ति प्रकाश-सहजोर्जि-तदृड्मयाय, स्वस्ति प्रसन्न - ललिताद्भुत- वैभवाय ।। २ ।। स्वस्त्युच्छलद्विमल-बोधसुधाप्लवाय, स्वस्ति स्वभाव - परभाव-विभासकाय । स्वस्ति त्रिलोकविततैक- चिदुद्गमाय, स्वस्ति त्रिकाल -सकलायत - विस्तृताय ।। ३ ॥ द्रव्यस्य शुद्धिमधिगम्य यथानुरूपं, भावस्य शुद्धिमधिकामधिगन्तुकामः । _u 21
SR No.009468
Book TitlePratishtha Pujanjali
Original Sutra AuthorN/A
AuthorAbhaykumar Shastri
PublisherKundkund Kahan Digambar Jain Trust
Publication Year2012
Total Pages240
LanguageHindi
ClassificationBook_Devnagari, M000, & M005
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy