SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ मंत्र यंत्र और तंत्र मुनि प्रार्थना सागर ॐ हूं णमो आइरियाणं हूं पश्चिमदिशात् समागत- विघ्नान् निवारय निवारय मां एतान् सर्व रक्ष रक्ष स्वाहा । ३. ४. ५. मंत्र अधिकार ॐ ह्रौं णमो उवज्झायाणं ह्रौं उत्तर-दिशात् समागत- विघ्नान् निवारय निवारय मां एतान् सर्व रक्ष रक्ष स्वाहा । ॐ ह्रः णमो लोएसव्वसाहूणं ह्रः ईशान, आग्नेय, नैऋत्य, वायव्य, ऊर्ध्व, अधो आदि सर्व दिशा-विदिशात् समागत-विघ्नान् निवारय निवारय मां एतान् सर्व रक्ष रक्ष स्वाहा । (५) दस दिक्पालों का आह्वान इन्द्राग्नि- दण्डधर - नैर्ऋत-पाशपाणि वायूत्तरेश-शशिमौलि-फणीन्द्र-चन्द्राः । स्वं स्वं प्रतीच्छत बलिं जिनपाभिषेके ॥८ ॥ आगत्य यूयमिह सानुचराः सचिह्नाः, ॐ आं क्रौं ह्रीं इन्द्र आगच्छ आगच्छ, इन्द्राय स्वाहा । ( केशरिया ध्वज ) ॐ आं क्रौं ह्रीं अग्ने आगच्छ आगच्छ, अग्नये स्वाहा । ( लाल ध्वज) ॐ आं क्रौं ह्रीं यम आगच्छ आगच्छ, यमाय स्वाहा । (काला ध्वज ) ॐ आं क्रौं ह्रीं नैऋत्य आगच्छ आगच्छ, नैऋताय स्वाहा । (काला ध्व . ) ॐ आं क्रौं ह्रीं वरुण आगच्छ आगच्छ, वरुणाय स्वाहा । (पीला ध्व . ) ॐ आं क्रौं ह्रीं पवन आगच्छ आगच्छ, पवनाय स्वाहा । (पीला ध्व . ) ॐ आं क्रौं ह्रीं कुबेर आगच्छ आगच्छ, कुबेराय स्वाहा । (पीला ध्व . ) ॐ आं क्रौं ह्रीं ऐशान आगच्छ आगच्छ, ऐशानाय स्वाहा । (श्वेत ध्व . ) ॐ आं क्रौं ह्रीं धरणेन्द्र आगच्छ आगच्छ, धरणेन्द्राय स्वाहा। (श्वेत) ॐ आं क्रौं ह्रीं सोम आगच्छ आगच्छ, सोमाय स्वाहा । (श्वेत ध्वज ) नाथ त्रिलोकमहिताय दशप्रकार धमाम्बुवृष्टिपरिषिक्तजगत्त्रयाय । अर्धं महार्घगुणरत्नमहार्णवाय, तुभ्यं ददामि कुसुमैर्विशदाक्षतैश्च ॥९ ॥ ॐ ह्रीं इन्द्रादिदशदिक्पालकेभ्यो इदं अर्घ्यं पाद्यं गंधं दीपं धूपं चरुं बलिं स्वस्तिकं अक्षतं यज्ञभागं च यजामहे प्रतिगृह्यतां प्रतिगृह्यताम् । (६) अभिषेक करके, शान्तिधारा करें, नवदेवता की पूजा करें, फिर यागमंडल विधान 226
SR No.009369
Book TitleMantra Adhikar
Original Sutra AuthorN/A
AuthorPrarthanasagar
PublisherPrarthanasagar Foundation
Publication Year2011
Total Pages165
LanguageHindi
ClassificationBook_Devnagari
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy