SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ ४७० श्रीदभवकालिकाने जाणेना महा-तिलोदगं गा गोदगं या योदगं या आयाम वा सोवीरं वा मुदवियर या मणगरं या तापगार पाणगनायं पुण्यामेव आलोपजा-आउसोति पा० ७ । से मिपम् पा२ जाव समाणे से पूण जाणेना नहा-अंबपाणगं या अंपाडगपाणगं या फरिद्धपाणगंग मानलिंगपाणगं या मुरियापाणगं वा दालिमपाणगं या खजूरपाणगं या नालिकेरपाणगं या करीरपाणगं या कोलपाणग या आमलगपाणगं या चिचापाणगं या अनयर या तहप्पगारं पाणगजाय इत्यादि। उक्तं दिगम्बराचार्येण केरस्वामिनाऽपि मृलागारेतुपोदकं वा गबोदकं या आयाम वा सौवीरं या शदविकृतं वा अन्यतरत् वा तयाप्रकारं पानकनातं पूर्वमेव आलोचयेद-आयुप्मन् ! इति या ७ । अथ भिनुवार यावत् अनुमविष्टः सन् स यत्पुनर्जानीयात् , तद्यथा-आम्रपानकं वा आम्रातकपान वा कपित्यपानकं वा मातुल्लगपानकं या मृद्वीकापानकं वा दाडिमपानकं वा खजूर पानकं वा नालिकेरपान वा फरीरपानकं वा कोलपानकं वा आमलपानक वा चिश्चापानकं बा, अन्यतरद्वा तथाप्रकारं पानकजातम्" इत्यादि । और शत्रपरिणत हो तो ग्रहण करे। तिलोदक, तुषोदक, यवोदक, ओसामण, सोचीर (अगछण), उष्णोदक तथा इस प्रकारका और पानी गृहस्थका दिया हुआ कल्पता है। साधु यदि आमका धावन, अंबाडगका धोवन, कविठ (कैथ)का धोवन, विजौरेका धोवन, द्राक्षका धोवन, अनारका धोवन, खजूरका धोवन, नारियलका पानी (धोवन । केरका धोवन, वेरका धोवन, आँवलेका धोवन, इमलीका धावन अथवा इस प्रकारका और भी धोवन जाने और यदि वह अत्यम्लनहा, तुरतका धोया हुआ न हो, स्वादचलित हो और शस्त्रपरिणत हो तो कल्पता है।" दिगम्बराचार्य वट्टकेर-स्वामीने भी मूलाचारमें कहा हैગ્રહણ કરે. તિલેદક, તુદક, વેદક, ઓસામણ, વીર, ઉસ્તાદક તથા એ પ્રકારનું બીજું પણ પાણી ગૃહસ્થ આપેલું હોય તે કહપે છે. જે સાધુ કેરી વણ, અંબાડગ (ઓબેળિયાંનું) ધવણ, કઠાનું ધાવણુ, બીરાનું ધાવણ દ્રાક્ષને ધાવણુ, અનારનું ધાવણુ, ખજૂરનું વણ, નારિયેળનું પાણી (ધાવણ, કેરા ધાવણ, બોરનું ધોવણ, આંબળાનું ધોવણ, આંબલીનું ધાવણ, અથવા આ પ્રકારનું બીજું પણ વણ જાણે અને જે તે બહુ અલ (ખાટું) ન હોય. તરતને ધોખેલું ન હોય, સ્વાદચલિત હોય અને શસ્ત્રપરિણત હોય તો કપે છે." દિગંબરાચાર્ય વક્કેરવવામીએ પણ મૂલાચારમાં કહ્યું છે –
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy