SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ - - अध्ययन ५ उ. १ गा. ७५-पानग्रहणविधिः ४६९ हूर्त्तान्तर्घातं चेदित्यर्थस्तदा विवर्जयेत्न गृह्णीयात् । उपलक्षणमेतत् , उक्तचाऽऽचाराङ्गे श्रीभगवता "से भिक्खू वार जाव अणुपविढे समाणे से जंपुण पाणगजायं जाणेजा, तं जहा-उस्सेइमं वा संसेइमं वा चाउलोदगं वा अन्नयरं वा तहप्पगारं पाणगजातं अहुणाधोयं अणविलं अबोकंतं अपरिणत अविद्धत्यं अफासुयं जाव णो पडिगाहेज्जा । अह पुण एवं जाणेज्जा चिराधोयं अविलं वोकतं परिणतं विद्धत्थं फासुयं जाव पडिगाहेज्जा । से भिक्खू वार जाव अणुप्पविद्वे समाणे से जं पुण पाणगजातं छाया-१-“अथ भिक्षुर्वा भिक्षुकीवा यावत्-अनुपविष्टः सन् स यत्पुनः पानकजातं जानीयात्, तद्यथा-उत्स्वेदिमं वा संस्वेदिमं वा तण्डुलोदकं वा अन्यतरद्वा तथामकारं पानकजातम् अधुनाधौतम् अनम्लम् अव्युत्क्रान्तम् अपरिणतम् अविध्वस्तम् अमामुकं यावत् नो मतिगृहीयात् । अथ पुनरेवं जानीयात्-चिरद्योतम् 'अम्लं व्युत्क्रान्तं परिणतं विध्वस्त पासुकं यावत् प्रतिग्रहीयात् । अथ भिक्षुर्वा २ यावत्अनुपविष्टः सन् स यत्पुनः पानकजातं जानीयात्, तद्यथा-तिलोदकं वा इनको ग्रहण न करे । ये तो उपलक्षण मात्र हैं, आचारांग सूत्रमें भगवानने कहा है "साधु अथवा साध्वी पानीके लिए गृहस्थके घरमें प्रवेश करकेआटेके वरतनका धेोवन, शाक आदिका बाफा हुआ पानी, चावलाका धोवन तथा इस प्रकारका और भी कोई पानी तुरतका धोया हुआ हो, स्वादसें चलित न हुआ हो अर्थात् जिसका धोवन हो उस वस्तुका स्वाद न आता हो, जिसका वर्ण रस गन्ध स्पर्श न बदला हो-सर्वथा अचित न हुआ हो, शस्त्र-परिणत न हो तो ग्रहण न करे। यदि तुरतका धोया हुआ न हो-बहुत देरका धोया हुआहो, स्वादसे चलित हो गया हो અર્થાત્ અંતર્મુહૂર્તની અંદર અંદરની ધોલાં હોય તે તેને ગ્રહણ કરવાં નહિ, એ તે ઉપલક્ષણમાત્ર છે. આચારાંગ સૂત્રમાં ભગવાને કહ્યું છે કે સાધુ અથવા સાધ્વી પાણીને માટે ગૃહસ્થના ઘરમાં પ્રવેશ કરીને આટાના વાસણનું ધાવણ, શાક આદિ જેમાં બાફેલાં હોય તે પાણી, ચેખાનું ધાવણ, તથા એ પ્રકારનું બીજું પણ કઈ પાણી તુરતનું ઘેલું છે. સ્વાદથી ચલિત થયું ન હોય, અથાત્ જેનું ધાવણું હોય તે વસ્તુને સ્વાદ ન આવત હાય, જેનાં વર્ણ રસ ગંધ સ્પર્શ ન બદલાયાં હાય-સર્વથા અચિત્ત ન થયું હોય, શસ્ત્રપરિણુત ન હોય, તે તે ગ્રહણ ન કરે. જે સુરતનું ઘોએલું ન હાય-બહુ વખતનું ધાએલું હેય, સ્વાદથી ચલિત થયું હોય, અને શસ્ત્રપરિણત હેય તે
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy