SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ अध्ययन ५ उ. १ गा. ३८-३९ - आहारग्रहणविवेकः २ ४ ૧ मूलम्-दुण्हं तु भुंजमाणाणं, दोषि तत्थ निमंत । ७ ak १२ . ८ ૧૦ दिज्जमाणं पडिच्छिज्जा, जं तत्थेसणियं भवे ॥३८॥ छाया - द्वयोस्तु भुञ्जानयो, विपि तत्र निमन्त्रयेताम् | -- दीयमानं प्रतीच्छे, यत्तत्रेपणीयं भवेत् ||३८|| सान्वयार्थ :- अगर - भुंजमाणाणं भोजन या खाद्य पदार्थोंके रक्षण करते हुए दुहं = दोमें से तुम्यदि तत्थ=वहां दोवि= दोनों ही निमंतए = निमन्त्रण करे आहारादि धामे तो तत्थं उस आहारादिमेंसे जं-जो एसणियं = एपणीय-निर्दोष हो वह दिनमाणं दिया जानेवाला आहारादि पडिच्छिज्जा = लेवे ||३८|| टीका-भावपि निमन्त्रयेतां तदा तत्र यदेपणीयं तद् गृह्णीयादित्यर्थः ॥३८॥ ૧ ૨ 3 ४ मूलम् - गुहिणीए उवण्णत्थं, विविहं पाणभोयणं । ४२९ ૫ 至 ७ भुंजमाणं विवज्जिज्जा, भुत्तसेसं पडिच्छए ॥ ३९ ॥ छाया - गुर्विण्यै उपन्यस्तं विविधं पान -भोजनम् । भुज्यमानं विवर्जयेद्, भुक्तशेषं प्रतीच्छेत् ||३९|| सान्वयार्थ :- गुब्विणीए गर्भवती के लिए उवण्णत्थं बनाकर रखा हुआ विवि= नाना प्रकारका पाणभोयणं = खान-पान ( यदि वह ) भुंजमाणं = खा रही हो तो ( उस आहारादिको साधु) विवज्जिज्जा = बरजे न लेवे, (किन्तु ) भुत्तसे सं=गर्भवती के भोजन करलेनेके बाद जो शेष रहा हो तो उसे पच्छिए = लेवे ॥३९॥ टीका- 'गुब्विणीए०' इत्यादि । गुर्विण्यै गर्भवत्यै, उपन्यस्तं=गर्भपोपणार्थ= तदीयरुच्यनुकूलतया सम्पादितं स्थापितं वा विविधं नैकप्रकारं पान - भोजनं== यदि वे दोनों आहार देनेको उद्यत हों और वह आहार एपणीय हो तो ग्रहण कर लेवे ॥ ३८ ॥ ८ गुणी.' इत्यादि । गर्भवती स्त्रीकी इच्छा के अनुसार अर्थात् उसके लिये बनाये हुए तथा गर्भको पुष्ट करनेवाले अनेक प्रकारके पान જો ચ્યાહાર આપવામાં એ બેઉ ઉદ્યત હાય અને એ આહાર એષણીય હોય તે સાધુ તે ગ્રહણ કરે. (૩૮) ક્રુત્રિળી૬૦ ઇત્યાદિ. ગર્ભવતી સ્ત્રીની ઇચ્છાને અનુસરીને અર્થાત્ એને માટે મનાવેલાં તથા ગર્ભને પુષ્ટ કરનારાં અનેક પ્રકારનાં પાન અને ભેજન
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy