SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ ४०० .. श्रीदशवकालिकसूत्रे गृहस्थानां संपठेशसंभवात् । नन्वे वार्ड कुत्र माविशेतदार-चियतंभीतिमद भतीतिमा फुलं भविशेत् ॥१७॥ मूलम्-साणीपावारपिहियं, अप्पणा नवपंगुरे । कवाडं नोपलिजा, उग्गहं सि अजाइया ॥१८॥ छाया-शाणी-भावारपिहितम् आत्मना नाऽपरणुयात् । कपाटं नो प्रणुदेव, अवग्रहं तस्याऽयाचित्ला ॥१८॥ सान्वयार्थ:-सि (से)-उस गृहस्वामी की उग्गह-आज्ञा अजाइयालिये विना साणीपावारपिदिय-सन आदिके बने हुए परदेसे ढके हुए घरको अप्पणा साधु खुद नावपंगुरे-नहीं खोले, (या) कवाडं-किवाडको भी नोपपुल्लिज्जा नहीं उघाड़े, तात्पर्य यह है कि गृहस्वामीको पूछकर ही उघाड़ना चाहिए ॥१८॥ ___टीका-'साणीपावार०' इत्यादि । तस्य गृहस्वामिनः अवग्रह-निदेशम् , अयाचित्वा-अगृहीत्वा आज्ञामन्तरेणेत्यर्थः, शाणीमावारपिहितं-शाणी-शणवल्कलनिर्मितजवनिका, मावार-ऊर्णादिरचितकम्बलादिस्ताभ्यां पिहितम् आवृतम् , यद्वा शणीमावारेण शणरचितपरदया' स्थगितं 'द्वार'-मितिशेपः, आत्मना-स्व: यम् न अपवृणुयातनापसारयेत् । तथा कपाटम अररम् 'किवाडे-ति भाषाप्रसिद्ध नो प्रणुदे-न प्रेरयेत् नोद्घाटयेदित्यर्थः, तदुद्घाटनस्य स्नानभोजनादिसमासक्ताना १ परदा-परान्-परपुरुपान् दर्शनादानेन धति खण्डयतीति परदा । दूसरोंका साधुपरसे भी विश्वास हट जाता है। साधु उस घरमें प्रवेश करे जिसमें प्रवेश करनेसे गृहस्थको प्रीति और विश्वास हो ॥१७॥ 'साणीपाचार' इत्यादि । गृहस्वामीकी आज्ञा लिये विना टहर या कम्बल आदि किसी वस्तुसे ढंके हए या सनके परदास बंद द्वारको तथा किवाडको स्वयं न खोले, क्योंकि ऐसा करना स्नानादि હડી જાય છે. સાધુ એ ઘરમાં પ્રવેશ કરે છે જેમાં પ્રવેશ કરવાથી ગહસ્થને પ્રીતિ અને વિશ્વાસ ઉપજે. (૧૭) साणीपावार छत्याहि. गृहस्वाभानी माशा सीधा विना टट या sirit આદિ કઈ વરતુથી ઢાકેલું યા સણના પડદાથી બંધ કરેલું એવું દ્વાર તથા આ સાધુ પિતે ન વે; કારણ કે એમ કરવું એ નાનાદિ કરતી સ્ત્રી આદિને
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy