SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ ___ अध्ययन ४ गा. २६-मुगतेलभ्यम् ३६९ छाया-मुखास्वादकस्य श्रमणस्य, शाताकुलकस्य निकामशायिनः । उत्सालनामधौतस्य, दुर्लभा सुगतिस्तादृशकस्य ॥२६॥ मुगति की दुर्लभता बतलाते है सान्वयार्थ:-सुहसायगस्स-मुखकी आसक्ति रखनेवाले सायाउलगस्समुखके लिए व्याकुल रहनेवाले निगामसाइस्स-मर्यादासे अधिक सोनेवाले उच्छोलणापहोयस्स-शरीरकी विभूषा करनेवाले तारिसगस्स-ऐसे समणस्स-साधुको सुगईमुगति दुल्लहा दुर्लभ है ॥२६॥ टीका-सुखास्वादकस्य-सुखस्य-माप्तमनोरमशब्दाशुपभोगस्य आस्वादकः= आसक्त्या ग्राहकस्तस्य, शाताकुलकस्य-शातार्थम्-मुखार्थम् आकुलकाव्यग्रः उद्विग्रो वा तस्य, निकामशायिनःनिकामम् अतिशयितं मध्यवर्तियामद्वयादधिकं रात्रौ, निष्कारणं दिवसे वा शेते स्वपिति तच्छीलो निकामशायी-सूत्रार्थमननादिसमयमुल्लङ्घन्य शयानस्तस्य, उत्सालनाप्रधौतस्य-उत्क्षालनया पक्षालनया म-प्रकर्षार्थ-विभूपार्थे धौतानि-उज्ज्वलीकृतानि नयन-बदन-नख-कर-चरणवस्त्रादीनि येन स तस्य शरीरादिविभूपाकारिण इत्यर्थः । तादृशकस्य तीर्थकरा-. ऽऽज्ञाऽनाराधकस्य, श्रमणस्य श्रमणब्रुवस्य वेशमात्रेण साधोः सुगतिः सिद्धिलक्षणा गतिः दुर्लभा दुप्पापा 'भवती'-ति शेषः । • प्राप्त हुए मनोज्ञ शब्दादि उपभोगोंको आसक्तिपूर्वक ग्रहण करनेवाले, सुखप्राप्ति के लिए व्याकुल रहनेवाले, दो मध्य प्रहरोंसे अधिक रात्रिमें, या कारणविशेप विना दिनमें अर्थात् सूत्रार्थके मनन करनेके समयका उल्लंघन होने तक सोनेवाले, तथा विभूपाके लिए आँख, मुख, नख, हाथ-पैर, वस्त्र आदिको धोनेवाले अर्थात् शरीरको विभूपित करनेवाले; अतः तीर्थकरकी आज्ञाके विराधक, ऐसे श्रमणको सिद्धिगतिकी प्राप्ति दुर्लभ है। પ્રાપ્ત થએલા મને શબ્દાદિ ઉપભેગેને આસકિતપૂર્વક ગ્રહણ કરનારા, સુખપ્રાપ્તિને માટે વ્યાકુળ રહેનારા, બે મધ્ય પહેરથી વધુ ત્રિમાં યા કારણ વિશેષ વિના દિવસમાં અર્થાત સૂવાર્થનું મનન કરવાના સમયનું ઉલંઘન થાય ત્યાં સુધી સૂનારા તથા વિભૂષા (ભા) ને માટે આંખ, મુખ, નખ હાથ-પગ વસ્ત્ર આદિને ધનારા અર્થત શરીરને વિભૂષિત કરનારા એટલે કે તીર્થંકરની આજ્ઞાન વિરાધક, એવા શ્રમણને સિદ્ધિગતિની પ્રાપ્તિ દુર્લભ છે.
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy