SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ अध्ययन ४ गो. २०-शुक्लध्यानस्वरूपम् ३४७ नन्त्रर्थव्यञ्जनयोगान्तरेषु संक्रान्तस्य मनसः स्थैर्यासम्भवाद् ध्यानत्वमनुपपनमिति चेन्न, एकमेव ध्येयं लक्ष्यीकृत्य प्रवृत्तस्य ध्यानस्यार्थादौ संक्रमणेऽपि ध्येयैकमात्रोद्देश्यकतया मनः स्थिरीकरणरूपाया ध्यानक्रियायास्तत्रापि सद्भावात् । इदं च ध्यानं भतिपाठकानां योगत्रयवतां वा मुनिपुङ्गवानां भवति । अनेन ध्यानेन क्षपकश्रेण्यां समारूढो मुनिरष्टृमगुणस्थानादारभ्य क्रमशो दशमगुणस्थानचरमसमये बलवदपि मोहनीयकर्म क्षपयित्वा द्वितीयध्यानमाश्रित्य द्वादशं गुणस्थानमधिरोहति । उपशमश्रेण्यां समादस्तु तदानीं मोहनीयकर्म शमयित्वा एकादशमुपशान्तमोहगुणस्थानमारोहति । इदं च प्रथमं ध्यानमष्टमगुणस्थानादारभ्य क्षपकश्रेण्यप्रश्न - हे गुरुमहाराज ! इस ध्यानमें अर्थ, व्यञ्जन और योगों में मन संक्रान्त होता रहता है, इस कारण स्थिरता नहीं रह सकती; फिर इसे ध्यान कैसे कह सकते हैं ? | उत्तर - हे शिष्य ! परिवर्तन तो होता रहता है, परन्तु ध्येय एक ही रहता है | ध्येयकी एकताके कारण यह ध्यान कहलाता है । यह ध्यान पूर्वधारी तीन योगवाले श्रेष्ठ मुनियोंको ही होता है। इस ध्यान से दशवें गुणस्थानके अन्त समयमें क्षपकश्रेणीमें आरूढ मुनि बलवान् मोहनीय कर्मका क्षय करके बाहरवें गुणस्थानमें पहुँच जाते हैं, और यदि उपशमश्रेणिमें आरूढ हों तो ग्यारहवें उपशान्तमोह गुणस्थानमें जाते हैं । यह प्रथम ध्यान उपशमश्रेणीकी अपेक्षासे आठवें પ્રશ્ન—હે ગુરૂમહારાજ ! આ ધ્યાનમાં અર્થ વ્યંજન અને સેગમાં મન સફ્રાન્ત થયા કરે છે તે કારણથી સ્થિરતા રહી શકતી નથી, તો પછી તેને ધ્યાન કેમ કહી શકાય ? उत्तर- हे शिष्य ! परिवर्तन तो थया रे छे, परन्तु ध्येय ४४ रहे छे. ધ્યેયની એકતાને કારણે એ ધ્યાન કહેવાય છે. એ ધ્યાન પૂર્વાંધારી ત્રણ ચેગવાળા શ્રેષ્ઠ મુનિઓને જ થાય છે. આ ધ્યાનથી દસમા ગુણસ્થાનના અંત સમયે ક્ષષકશ્રેણીમાં આરૂઢ મુનિ ખળવાન્ માનીય–કમનો ક્ષય કરીને ખારમા ગુણુસ્થાનમાં પહાંચી જાય છે; અને જે ઉપશમ–શ્રેણીમાં આરૂઢ હોય તેા અગ્યારમા ઉપશાન્તમેહ ગુણુસ્થાનમાં જાય છે. એ પ્રથમ ધ્યાન, ઉપશમ-શ્રેણીની અપેક્ષાએ કરીને આઠમા ગુણુસ્થાનથી લઈને
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy