SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ - अध्ययन ४ मू. १४-१५ (१)-पृथिवीकाययतना २६५ टीका-इत्येतानि-समनन्तरोदीरितलक्षणानि रात्रिभोजनविरमणपष्ठानि= रात्री भोजनं रात्रिभोजनं, रात्रिभोजनाद्विरमणं रात्रिभोजनविरमणं, पण्णां पूरणं पष्ठं-पटसंख्यामपूरक, रात्रिभोजनविरमणं पष्ठं येषु तानि पञ्च महाव्रतानि आत्महितार्थाय आत्मने हितम्-इष्टमिति आत्महितम् , आत्मनो हितं मङ्गलमस्मादिति वाऽऽत्महितो मोक्षः स एवार्थः प्रयोजनम् आत्महितार्थस्तस्मै तथोक्ताय उपसम्पद्य-सामस्त्येन स्वीकृत्य विहरामि-संयमविपये विचरामि ॥१४॥ ___ यतनापुरस्सरमेव व्रतग्रहणं सफलं भवतीत्यतस्तद्यतनास्वरूपं पदयते"से भिक्खू वा" इत्यादि। मूलम्-से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपचक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से पुढवि वा भित्ति वा सिलं वालेलं वा ससरक्खं वा कायं ससरक्खं वा वत्थं हत्थेण वा पाएण वा कटेण वा किलिचेण वा अंगुलियाए वा सिलागाए वा सिलागहत्थेण वा न आलिहिज्जा न 'विलिहिज्जा न घहिजा न भिदिज्जा, अन्नं न आलिहाविजा, न विलिहाविजा, न घहाविज्जा, न भिंदाविज्जा. अन्नं आलिहतं वा, विलिहंतं वा, घहतं वा भिंदंतं वा न समणुजाणिज्जा, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि हे भगवन् । मैं पांच महावतोंको और छठे रात्रिभोजनविरमण व्रतको आत्माके हित-मोक्ष-के लिए स्वीकार करके संयममार्गमें विचरता हूँ ॥४॥ व्रतोंको यतनापूर्वक स्वीकार किया जाय तभी वे सफल होते हैं, इसलिए यतनाका कथन करते हैं-'से भिक्खू०' इत्यादि । હે ભગવન! હું પાંચ મહાવ્રતને અને છડા રાત્રિભજનવિરમણ વ્રતને આત્માને હિત-સ્વરૂપ મોક્ષને માટે સ્વીકાર કરીને સંયમ–માર્ગમાં વિચરું છું. (૧૪) વ્રતને યતનાપૂર્વક સ્વીકાર કરવામાં આવે ત્યારે તે સફળ થાય છે, તેથી यतनानु ४थन ४३ जे-जे भिक्खू० याह.
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy