SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ अध्ययन ४ मू. १ भगवच्छब्दार्थः १९७ गुरुमाराध्य शिक्षा लब्धवतः शिप्यस्य शास्त्राध्ययनं सफलीभवतीति घोतितम् । ____ अथवा 'आउसंतेणं' इत्यस्य 'आवसता' इति संस्कृतम् , तस्यापि 'मये'त्यनेनैव सम्बन्धः, आङ् प्राग्वन्मर्यादार्थकस्तथाच-आ-शिष्योचितमर्यादया वसता भगवदन्तिके निवासं कुर्वता मयेत्यर्थः । अनेन शिष्यस्य गुरुकुलनिवासः सूचितः। ___ भगवता भगः-ज्ञानं सकलपदार्थविपयकम् (१), माहात्म्यम् अनुपममहनीयमहिमसम्पन्नत्वम् (२), यशः विविधानुकूलपतिकूलपरीपहोपसर्गसहनसमुदभूता जगद्रक्षणप्रज्ञासमुत्था वा कीर्तिः (३), वैराग्यम्-क्रोधादिकपायनिग्रहलक्षणम् (४) मुक्तिः सकलकर्मक्षयलक्षणो मोक्षः (५), रूपम्-मुरासुरनरहृदयहारि सौन्दर्यम् (६) वीर्यम् अन्तरायान्तजन्यमनन्तसामयम् (७), श्रीः-घातिककर्म'गुरुकी सेवा करके सीखनेसे ही शास्त्रका अध्ययन सफल होता है। यह सूचित होता है (२), 'आवसता ऐसी भी छाया होती है, अर्थात् शिष्यके योग्य मर्यादा-पूर्वक भगवानके समीप रहनेवाले मैंने (सुना), इस पदसे गुरुकुलमें निवास करना सूचित किया है। - यहां 'भग' शब्दके दश अर्थ हैं-(१) समस्त पदार्थोंको विपय करनेवाला ज्ञान, (२) अनुपम-महिमा, (३) विविध प्रकारके अनुकूल और प्रतिकूल परीपहोंको सहन करनेसे उत्पन्न होनेवाली या संसारकी रक्षा करनेवाले अलौकिक ज्ञानसे उत्पन्न होनेवाली कीर्ति, (४) क्रोध आदि कपायोंका सर्वथा निग्रहरूप वैराग्य, (५) समस्त कर्मोंका क्षयस्वरूप मोक्ष, (६) सुर-असुर और नरोंके अन्तःकरणको हर लेनेवाला सौन्दर्य, સેવા કરીને શીખવાથી જ શાસ્ત્રનું અધ્યયન સફળ થાય છે એ સૂચિત થાય છે (૨), ચાવતા એવી પણ છાયા થાય છે. અર્થાત્ શિષ્યને એગ્ય મર્યાદાપૂર્વક ભગવાનની સમીપે રહેનારા એવા મેં સાંભળ્યું), એ પદથી ગુરૂકુળમાં નિવાસ કરવાનું સૂચન કરેલું છે. मी 'भग' शहना इस मर्थ छ (१) मधा पहानि विषय ४२वापाणु ज्ञान, (२) अनुपम-भडिमा, (3) विविध प्राना मनु मने प्रति પરીષહેને સહન કરવાથી ઉત્પન્ન થનારી અથવા જગતની રક્ષા કરનારા અલોકિક જ્ઞાનથી ઉત્પન થનારી કીર્તિ, (૪) ક્રોધ આદિ કષાયેના સર્વથા નિગ્રહરૂપ વૈરાગ્ય, (૫) બધાં કર્મોના ક્ષય-સ્વરૂપ મેક્ષ, (૬) સુર અસુર અને નરેના અંત:કરણને હરનારું સૌંદર્ય, (૭) અંતરાય કર્મના નાશથી ઉત્પન્ન થનારું
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy