SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ - - १४४ श्रीदशवकालिकसूत्रे हे असंयमापयशोऽर्थिन् ! त्वां धिगस्तु, निन्योऽसि स्वमित्यर्थः 'ते' इति द्वितीयार्थे पष्ठी, यद्वा 'ते' इति पष्टयन्तमेव, तत्र 'पौरुष'मित्यस्य शेपः, धिगित्यनेन सम्बन्धः तेन्तब पौरुपं घिगित्यर्थः । यद्वा हे कामिन् ! तेन्तव यशा' अहो धन्योऽयं तीव्रतपःसंयमत्रतपरिपालको महात्मे 'त्येवं लोकमतीतां कीर्तिम् , अथवा अयश:मां दृष्ट्वं दुष्टचेष्टनरूपं पापं धिगस्त्वित्यर्थः, इति वयम् , यस्त्वं जीवितकारणाअसंयमजीवितसुखार्थमिति भावः, वान्त-भगवता परित्यक्तत्वाद्वान्तसदृशीं माम् , यद्वा संयमसेवित्वेन परित्यक्तस्य विषयस्यैवममिलापोदयाद्वान्ततुल्यं विषयम् आपातुम् उपसर्गवशेन धात्वर्यभेदादुपभोक्तम् इच्छसि कामयसे, ते-तब मरणमृत्युः श्रेया-प्रशस्यं श्रेष्ठं भवेत् , न पुनरित्यमनाचरणीयाऽऽचरणमिति गाथाः। मूलम्-अहं च भोगरायस्स, तं च सि अंधगवण्हिणो । ૧૨ ૧૧ ૧૩ मा कुले गंधणा होमो, संजमं निहुओ चर ॥ ८ ॥ छाया-अहं च भोगराजस्य, त्वं चासि अन्धककृष्णः । ___ मा कुले गन्धनौ भूव, संयमं निभृतश्वर ॥८॥ सान्वयार्थ:-अहंच मैं (राजीमती) भोगरायस्सम्भोगकुलकी हूँ, च और तंतुम अंधगवण्हिणो-अंधकटप्णिकुलके सि-हो, कुले-ऐसे उच्च कुलम गंधणा=(दोनों) गन्धन मा नहीं होमो-होवें। (अतः) निहुओ-निश्चल पात्र है । अथवा हे कामी जगतमें तुम्हारी इस प्रकारकी जो कीर्ति फैली हुई है कि "यह रथनेमि मुनि, अत्यन्त उत्कृष्ट संयमका पालन करने वाला महात्मा है" इस कीर्तिको धिकार है, क्योंकि तुम असंयम रूप जीवितके लिए, भगवान् अरिष्टनेमिके द्वारा त्यागी हुई मुझको, अथवा संयम पालनके लिए त्यागे हुए विषयोंको फिर चाहते हो, तुम्हें मर जाना अच्छा है किन्तु असंयमकी वांछा करना अच्छा नहीं है ॥७॥ જગતમાં તારી એ પ્રકારની જે કીર્તિ ફેલાઈ છે કે “આ રથનેમિ મુનિ અત્યંત ઉત્કૃષ્ટ સંયમનું પાલન કરનારા મહાત્મા છે,’ એ કીર્તિને ધિક્કાર છે, કેમ કે તમે અસંયમરૂપ જીવિતને માટે, ભગવાન અરિષ્ટનેમિએ ત્યજેલી એવી મને, અથવા સંયમપાલનને માટે ત્યજેલા વિયેને પાછા ચાહો છે. તમારે મારી જવું જ સારું છે, પરંતુ અસંયમની વાંછના કરવી સારી નથી. (૭)
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy