SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ १०२ श्रीदशकालिकसने भ्रमराः, ते हि पुप्पेभ्यो रसमाइरन्तोऽपि तानि (पुष्पाणि) सेशवोऽपि न पीडयन्ति । अत्र 'लम्मामो' इत्यस्य 'लस्याम' ति व्याख्यानं तु सर्वथा व्याकरणविरुद्धमेव 'लभ' धातोरनुदात्म पठितत्वेन नित्यात्मनेपदिलाव , नव चक्षिको डिस्करणमापितया 'अनुदात्तेचलक्षणमात्मनेपदमनित्यम्' इतिपरिभाषया परस्मैपदमपि युक्तमेयेति वाच्यम् , तस्या अगतिरुगतिकतयेटप्रयोगविषयत्वाद, वस्तुतस्तु भाप्यानुक्तमापितार्थस्य साधुताया नियामकत्वे प्रमाणामावादेवमादिकाः परिमापाश्चिन्त्या एवेति स्पष्टं 'परिमापेन्दुसरे' इत्यतिरोहित वेया फरणानाम् । अत्र गाथायां 'लम्मामो' इति, 'उवहम्मर' इति भविष्यद्वर्तमाना कालावविवक्षिती, तेन कालत्रयग्रहणं योध्यम् ॥ ४॥ एवं मधुकरदृष्टान्तेन यत्फलितं तत्मतिपादयन्नुपसंहरति-'मगारसमा' इत्यादि। मूलम्-महुगारसमा बुद्धा जे भवंति अणिस्सिया । नाणापिंडरया दंता तेण वुञ्चति साहुणो ॥त्तिवेमि॥५॥ छाया-मधुका (क) रसमा बुद्धा यतो भवन्त्यनिश्रिताः । नानापिण्डरता दान्ताः, तेन उच्यन्ते साधवः ॥ ५॥ सान्वयार्थ:--(क्योंकि)जेजो महुगारसमा भौरेकीभांति बुद्धा-विधी अणिस्सिया मोहवन्धनरहित नाणापिंडरया अनेक घरोंका निरवध पिण्ड लेकर संयममें लीन दंता इन्द्रियविजयी भवंति होते हैं, तेण-इसीसे व साहुणो साधु बुच्चंति कहलाते हैं। तिबेमि-इस प्रकार श्रीसुधर्मा स्वामा लिए कहे हुए भ्रमर दृष्टान्तको फिर दुहराते हैं कि जैसे भ्रमर पुष्पोंसे रस ग्रहण करकेभी किसी पुष्पको पीड़ा नहीं पहुँचाता ॥४॥ मधुकरका उदाहरण देनेसे जो निष्कर्ष निकला उसे सूत्रकार कहते हैं-'महुगारसमा' इत्यादि । કે--જેમ ભ્રમર પુષ્પમાંથી રસ ગ્રહણ કરીને પણ કોઈ પુષ્પને પીડા ઉપ જાવતે નથી (૪) મધુકરના ઉદાહરણમાંથી જે નિષ્કર્ષ નીકળે તેને સૂત્રકાર કહે છે महुगारसमा, त्या. -
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy