SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ अध्ययन गाः १ मुखबविकाविचारः सात् । न चैतेषां जलकणानां खेलांशतयाऽचिस्यानतया वा जीवोत्पत्तिस्थान पतीयत इति वाच्यम् , तत्र खेलांशतामतीतेमन्तिमूलकत्वात् । वैधकशावे हि खेलस्य मुखनलकणानां च भेदः मुस्पष्टः, तथाहि खेलशब्दः श्लेष्मण्यर्थे वर्तते, आमाशयो, हृदयं, कण्ठः, शिरः, सन्धयथैतानि श्लेप्मणः स्थानानि, तथाचोक्तं भावप्रकाशे. "आमाशयेऽय हृदये, कण्ठे शिरसि सन्धिषु। . स्थानेवेषु मनुष्याणां, श्लेष्मा तिष्ठत्पनुक्रमात् ॥” इति, अस्य स्वरूपं धर्मायोक्ताः सुश्रुतसंहितायां यथा . "श्लेप्मा श्वेतो गुरुः स्निग्धः, पिच्छला शीत एव च । ... मधुरस्त्वविदग्धः स्याद् , 'विदग्धो लवणः स्मृतः ॥” इति, नहीं कहना चाहिए कि वे जलकण खेलके अंश हैं, इसलिए अशुचिस्थान हैं और अशुचिस्थान होनेसे जीवोत्पत्तिके स्थान हैं। क्योंकि उन जलकणोंको खेल (कफ) का अंश समझना भ्रान्तिमूलक है । 'खेल' शन्दका अर्थ श्लेष्म है। आमाशय, हृदय, कंठ, सिर और सन्धियाँ श्लेष्म के स्थान हैं। भावप्रकाश में लिखा है आमाशयेऽथ हृदये, कण्ठे शिरसि सन्धिषु । स्थानेप्वेपु मनुष्याणां, श्लेष्मा तिष्टत्यनुक्रमात् ॥१॥ अर्थात्- " आमाशय, हृदय, कण्ठ, शिर और संधिभागा इन · स्थानों में मनुष्यों को अनुक्रम से कफ रहता है।" सुश्रुतसंहितामें श्लेष्मका स्वरूप और गुण इस प्रकार यताये हैं-- કે એ જળકણ ખેલ (કફ) ના અંશરૂપ હેય છે અને તેથી અશુચિ-સ્થાન છે અને અશુચિસ્થાન હોવાથી ત્પત્તિનાં સ્થાન છે. એ જળકમાં કફને मश सभरवा मे मन्तिभूस छ, खेल सपनो मर्थ बेभ छ. मामाशय, હૃદય, કંઠ, શિર અને સંધિ એ તેમનું સ્થાન છે. ભાવપ્રકાશમાં લખ્યું છે કે आमाशयेऽथ हृदये, कण्ठे शिरसि सन्धिषु । स्थानेप्वेषु मनुष्याणां, श्लेष्मा विप्ठत्यनुक्रमाद ।। અર્થાત- આમાશય હૃદય કંઠ શિર અને સંધિભાગ એ સ્થાનેમાં મનુષ્યને અનુકમથી કફ રહે છે.” • . સુશ્રુતસંહિતામાં લેમ્પનું સ્વરૂપ અને ગુણ આ પ્રકારે બતાવ્યા છે – :.' १. विदग्ध-पका या जला हुआ।
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy