________________
अध्ययन १ गा: १ मुखवत्रिकाविचारः : "जे भिक्खू० पुढवीकायस्स कलमायमवि समारंभइ, समारंभंतं वा साइजइ। एवं जाव वणस्सइकायस्स आवजइ चाउम्मासियं परिहारहाणं" . .. पुनरपि निशीयभाष्ये संयमघातद्वारे महिकायकाययतनाथ मोक्तम्
__“वासचाणावरिया गिकारणे ठंति, कज्जे जतणाए । '. हत्यऽच्छिगुलिसण्णा, पोत्तरिया व भासति ॥१॥ इति ।
(नि. भाष्य उ. १९ गा. ५७) छाया- वर्षात्राणारता निष्कारणे तिष्ठन्ति, कार्ये यतनया । ।
हस्ताक्ष्पगुलीसझा, पोतान्त एव भापन्ते ॥१॥' इति । .: चूर्णिकारेण "पोत्तरिया व भासंति" इति पदस्य चूणौँ हस्तभ्रुवादिसङ्केतेन यदि साधवो नारगच्छन्ति तदाऽवश्यवक्तव्ये सति "मुहपोत्तियअंतरिया जयगाए भासंति" इति प्रतिपादितम् ।
अनेनं स्पष्टं सिध्यति-पत् मुखवत्रिका साधनां मुखे पूर्व पद्धाऽऽसीदिति, तेनैव कारणेन 'मुखपोतान्त एव यतनया मन्द-मन्दं भापन्ते ' इत्युक्तम् । ... फिरभी निशीथ सूत्रके भाष्यमें संयमघात नामक द्वारके अन्दर धूअर आदि अप्कायकी यतनाके लिए कहा है 'वासत्ताणा' इत्यादि, . इस गाथामें आये हुए 'पोत्तेतरिया व भासंति' इस पदकी चूर्णि करते समय चूर्णिकारने कहा है-अगर साधु हाथ आँख आदिके इशारेसे नहीं समझ सके और बोलना ही जरूरी समझे तो 'मुखवस्त्रिकाके अंदर ही यतनासे (धीरे-धीरे) घोले' इससे स्पष्ट सिद्ध होता है कि साधुओंके मुख पर मुखवस्त्रिका पहले गांधी हुई थी, इसी कारणको लेकर ही 'मुखवस्त्रिकाके अंदर ही यतनासे (धीरे धीरे) चोले' ऐसा कहा है।
વળી નિશીથસૂત્રના ભાગ્યમાં “સંયમઘાત” નામના દ્વારમાં ઝાકળ આદિ मायनी यतना ती मते घुछ 'वासत्ताणा.' त्या,
આથી સ્પષ્ટ સિદ્ધ થાય છે કે સાધુઓના મુખ પર મુખવસ્ત્રિકા બાંધેલી डती. मा २९४२ सीधे 'पोतंतरिया व भासंति' मा पनी यूणि ४२तां ચૂર્ણિકારે કહ્યું છે કે- “સાધુ ઈશારાથી ન સમજે અને બોલવું જ પડે તે સુખવસ્ત્રિકાની અંદર જ ચેતનાથી બેલે”