SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्रे सशब्दार्थ ॥५०५॥ Br सिव, चिंतामणिम्सि, द्वारिहमिव गलियंट 1. ५. एक समणस्स भगवओ महावीरस्स । अंतिए धम्मं सोच्चा णिसम्म, हट्टतुझे नाव हिय उद्दाम उट्ठे, द्वित्ता समणं भगवं महावीरं तिक्खुत्तो आग्राहिणं पसाहिणं करेइ । करिता एवं क्यासी - सद्दहामि पां भंते! णिग्गंथं पावयणं । पत्तियामि णं संतेः णिग्गंथं पावयणं रोएसि णं भंते! णिग्ग्गंथं पावयणं । अभुट्ठेमि संते! णिग्गंथं पाययणं । एवमेअं भंते ! तहमेअं मंते ! अचितहमेअं अंते ! असंदिदमेयं भंते इच्छियमेअं भंते । पडिच्छ्रियमे अं भंते । इच्छियपड़िच्छियमेअं भंते! से जहेयं तुन्भे वह त्ति कट्टु समणं भगवं महावीरं बंदइ नमसइ वंदित्ता नमसित्ता उत्तरपुरथिमं दिसी भायं | अबकमइ अवक्कमित्ता | पोत्थयं कमण्डलु दव्भासणे प्रीयंवरेहिं जपणोववीयं च एते एडेइ । त इन्द्रभूतेः शङ्कानिवारणम् प्रतिबोधथ ॥५०५॥
SR No.009361
Book TitleKalpsutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages912
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy