SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ कल्पपत्रे सशब्दार्थे ५४८२॥ अणेण सव्वण्णुत्तस्स आडंबरं दरिसिय इंदजालप्पओगेण देवा वि वंचिया, जं इमे देवा जन्नवाडं संगोवंगवेयण्णुं मं च परिहाय तत्थ गच्छति। एएसिं बुद्धिविपज्जासो जाओ, जेणं इमे तित्थजलं चइय गोप्पयजलमभिलसमाणा वायसाविव जलं चइय थलमभिलसमाणा मंड्रगाविव, चंदणं चइय दुग्गंधमभिलसमाणा| मक्खियाविव, सहयारं चइय बब्बूरमभिलसमाणा उट्टाविव, सुज्जपगासं चइय अंधयारमभिलसमाणा उलूगाविव जन्नवाडं चइय धुत्तमवगच्छंति। सच्चं | जारिसो देवो तारिसा चेव तस्स सेवगा। नो णं इमे देवा, देवाभासा एव । भम सहयारमंजरीए गुंजंति, वायसा निंबतरुम्मि। अत्थु, तह वि अहं तस्स सव्वणुत्तगव्वं चूरिस्सामि । हरिणो सीहेण, तिमिरं भक्खरेण सलभो | वण्हिणा, पिवीलिया समुद्देणं, नागो गरुडेण पव्वओ वज्जेणं मेसो कुंजरेण | यज्ञवाटकं परित्यज्यान्यत्र देवगमनात् तत्रस्थितानामाश्चर्यादिकवर्णनम् ॥४८१॥
SR No.009361
Book TitleKalpsutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages912
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy