SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्रे सशब्दार्थे सिंहसेनराज्ञः सपरिवारप्रभुसमीपागमनम् ॥४६॥ भगवं महावीरं पंचविहेणं अभिगमणं अभिगच्छइ, तं जहा-१ सच्चित्ताणं दव्वाणं विओसरणयाए, २ अचित्ताणं दव्वाणं अविओसरणयाए, ३ एगसाडियं उत्तरासंगकरणेणं, ४ चक्खुप्फासे अंजलिपग्गहेणं, ५ मणसो एगत्तभावकरणेणं, समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ, करित्ता वंदइ नमसइ, वंदित्ता नमंसित्ता तिविहाए पन्जुवासणयाए पज्जुवासइ, तं जहा-काइयाए वाइयाए माणसियाए। काइयाए-ताव संकुइयग्गहत्थणाए सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासइ । वाइयाएजं जं भगवं वागरेइ, एवमेयं भंते ! तहमेयं भंते! अवितहमेयं भंते! असंदिहमेयं भंते ! इच्छियमेयं भंते! पडिच्छियमेयं भंते ! इच्छियपडिच्छियमेयं भंते! से जहेव तुब्भे वदह-अपडिकूलमाणे पज्जुवासइ । माणसियाए-महया संवेगं ॥४६ %ES
SR No.009361
Book TitleKalpsutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages912
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy