________________
शक्रेन्द्रक्रततीर्थकर
कल्पसूत्रे सशन्दाथै ॥२७॥
महोत्सवः
. मूलम्-तेणं कालेणं तेणं समएणं सक्केणं देविंदे देवराया वज्जपाणी पुरंदरे सयक्तु सहस्सक्खे मघवं पागसासणे दाहिणड्ढ लोगाहिवई बत्तीसविमाणवाससयसहस्साहिवई, एरावणवाहणे सुरिंदे, अयरंबरवत्थधरे आलईय l मालमउडे नव हेमचारुचित्तचंचलकुंडलविलहिज्जमाणगल्ले भासुरखोंदी पलंबणमालधरे महिड्ढीए महज्जुइए महब्बले महायसे महाणुभागे महासोक्खे | सोहम्मकप्पे सोहम्मवडिंसए विमाणे सभाए सुहम्माए सक्कंसि सीहासणंसि सेणं तत्थ बत्तीसाए विमाणवाससयसाहस्सीणं चउरासीए सामाणियसाहस्सीणं तेत्तीसाए तायत्तीसगाणं चउण्हं लोगपालाणं अटुण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं चउण्हं चउरासीणं आयरक्खदेवसाहस्सीणं अण्णोर्स च बहूणं सोहम्मकप्पवासीणं
॥२७॥ .