SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. १० साधुसम्बन्धिनिदान ( ९ ) वर्णनम् त िस कीदृशो भवती ? स्याह - ' से गं' इत्यादि । मूलम् - से णं भवइ से जे अणगारा भगवंतो इरियासमिया भासासमिया जाव बंभयारी, तेणं विहारेणं विहरमाणे बहूई वासाई सामण्णपरियागं पाउणइ, पाउणित्ता आबाहंसि वा उप्पण्णंसि वा अणुप्पण्णंसि वा बहूई भत्ताई पच्चक्खाइ, पच्चक्खित्ता बहइ भत्ताई अणसणाए छेदेइ, छेदित्ता आलोइयपडिते समाहिपत्ते कालमासे कालं किच्चा अण्णयरेषु देवलोएस देवत्ताए उववत्तारो भवइ । एवं खलु समणाउसो ! तस्स णिदणस्स इमेयारूवे पावफलविवागे जं णो संचाएड़ तेणेव भवग्गहणेणं सिज्झिउं जाव सव्वदुक्खाणमंतं करेउं ॥ सू०५४॥ छाया - स खलु भवति अथ ये नगारा भगवन्त ईर्यासमिता यावत्ब्रह्मचारिणस्तेन विहारेण विहरन् बहूनि वर्षाणि श्रामण्यपर्यायं पालयति पालयित्वा आबाधायामुत्पन्नायां वा अनुत्पन्नायां वा बहूनि भक्कानि प्रत्याख्याति, प्रत्याख्याय, बहूनि भक्तानि अनशनया छिन्द्यात्, छित्त्वाऽऽलोचितः प्रतिक्रान्तः समाधिप्राप्तः, कालमासे कालं कृत्वाऽन्यतमे देवलोकेषु देवतयोपपत्ता भवति । तदेवं खलु श्रमणा आयुष्मन्तः ! तस्य निदानस्याऽयमेतद्रूपः पापफलविपाको यन्न शक्नोति तेनैव भवग्रहणेन सेडु, यावत्सर्वदुःखानामन्तं कर्तुम् ॥ ० ५४ ॥ टीका- ' से णं' - इत्यादि । स च पूर्वोक्तश्च भवति = वक्ष्यमाणस्वरूपो भवति - 'से' अथ तदनन्तरं ये अनगारा भगवन्तः ईर्यासमिताः = युग्यपरिमितभूमिनिरीक्षणपूर्वकं गमनशीलाः, भाषासमिता = हित परिमितनिरवद्य भाषिणः यावत्, ४३५ तब वह कैसा होता है ? सो कहते हैं - ' से णं' इत्यादि । वह अनगार होता है किस प्रकार का होता है ? सो कहते हैं जो ये अनगार भगवन्त ईर्ष्यासमिति वाले अर्थात् युग्यपरिमितभूमिनिरीक्षणपूर्वक गमन करने वाले भाषासमिति वाले, हितकारी ભગવાન કહે છેડે ગૌતમ ! તે તેજ ભવમાં મેક્ષ પ્રાપ્ત કરી શક્તા નથી (સૂ૦ ૫૩) त्यारे ते देवा थाय छे ? ते हे छे' से णं धत्याहि -" ते अशुगार थाय छे. देव प्रहारनो थाय छे ? ते हे छे ? अनगार (लगવન્ત પ્રાંસમિતિવાળા અર્થાત યુગ્યપરિમિતભૂમિનિરીક્ષણુપૂર્ણાંક ગમન કરવાવાળા,
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy