SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ मुनिहषिणी टीका अ. १० श्रावकभवनिदान (८) वर्णनम् ४२७ मातृकाः यावत्तत्र कस्मिंश्चित्कुले पुस्त्वेन प्रत्यायान्ति उत्पन्ना भवन्ति, तत्र उग्रपुत्रादिषु मध्ये श्रमणोपासको भवामि । कीदृशः ? अभिगतजीवाजीव-विज्ञातजीवाजीवतत्वः, उपलब्धपुण्यपापा-माप्तपुण्यपापज्ञानः यावत् मासुकम्-अचित्तम् एषणीय निर्दोषं चेत्यूनयोः समाहारः प्रासुकैषणीयं तेन अशनेन पानेन खाधेन खाधेन श्रमणनिग्रन्थान् प्रतिलाभयन्तेभ्यो दानं ददानो विहरामि, तदेतत् साधु-समीचीनं मम स्यादिति तात्पर्यम् ।। सू० ४८ ॥ अथाष्टमनिदानकर्ता प्रव्रजितो भवति न वा ? इत्याह-एवं खलु' इत्यादि । मूलम्-एवं खलु समणाउसो ! निग्गंथो वा निग्गथी वा णिदाणं किच्चा तस्स ठाणस्स अणालोइय जाव देवलोएसु देवत्ताए उववज्जइ जाव किं ते आसगस्स सदइ ।सू०४९॥ . छाया-एवं खलु श्रमणाः ! आयुष्मन्तः ! निग्रन्थो वा निर्ग्रन्थी वा निदानं कृत्वा तस्मै स्थानायानालोचितः यावद् देवलोकेषु देवत्वेन उपपद्यते यावद् किं ते आस्यकाय स्वदते ॥ मू० ४९ ॥ टीका-'एवं'-इत्यारभ्य 'आसगस्स सदइ' इत्यन्तस्य व्याख्या प्राग् विहिता ॥ मू० ४९ ॥ नियम का कुछ फलविशेष है तो आगामीकाल में ये जो महामातृक उग्रपुत्रादि उग्र आदि उत्तम कुलों में पुरुषरूप से उत्पन्न होते है, उन में से किसी एक कुल में मैं भी उप्तन्न होऊँ और श्रमणोपासक बनूं । फिर मै यावत् - जीव अजीव पुण्य और पापको भलीभाति जानता हुआ यावत् अचित्त और निर्दोष अशन, पान, खाद्य, स्वाध इन चार प्रकार के आहार से मुनियों को प्रतिलाभता हुओं अर्थात् दान देता हुआ विचरूँ । यह मेरा विचार ठीक है ॥ सू० ४८॥ आठवा निदान करनेवाला प्रव्रजित होता है या नहीं ? उसके सम्बन्ध में कहते हैं-'एवं खलु' इत्यादि । તપ અને નિયમનું કાંઈ ફલવિશેષ હોય તે આગામી કાલમાં તે જે મહામાતૃક ઉઝપુત્રાદિ ઉગ્ર આદિ ઉત્તમ ફલેમાં પુરુષરૂપે ઉત્પન્ન થાય છે તેઓમાથી કોઈ એક કુળમાં હું પણ ઉત્પન્ન થાઉં અને શ્રમણોપાસક બનું. પછી હું બરાબર જીવ–અજી, પુછય-પાયને સારી રીતે સમજતાં અચિત્ત તથા નિર્દોષ અશન, પાન, ખાદ્ય, સ્વાદ્ય, એ ચાર પ્રકારના આહારથી મુનિઓને પ્રતિલાભો થકે અર્થાત દાન દેતે થકે विय३, मे भा। विन्यास 1 (सू० ४८) , , આઠમા નિદાનના કર્તા પ્રવ્રજિત થાય છે કે નહિ તે સ બ ધે કહે છે – "एवं खलु' त्यादि.
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy