SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ - ४१६ दशाश्रुतस्कन्धसूत्रे सूयत्ताए पञ्चायति । एवं खलु समणाउसो! तस्स णिदाणस्स जाव णो संचाएइ केवलिपण्णत्तं धम्मं सद्दहितए वा ३॥सू०४४॥ ___ छाया-अन्यत्ररुचिः-रुचिमात्रया स च भवति । अथ य इमे-आरण्यकाः आवसथिका ग्रामाऽन्तिकाः कचिद्राहस्यिका न बहुसंयताः न बहुविरताः सर्वमाणि-भूत-जीव-सत्वेष्वात्मनः सत्यमृपानि विप्रतिवदन्ति-अहं न हन्तव्योऽन्ये हन्तव्याः, अहं नाऽऽज्ञापयितव्योऽन्ये आज्ञापयितव्याः, अहं न परितापयितव्योऽन्ये परितापयितव्याः, अहं न परिग्रहीतव्योऽन्ये परीग्रहीतव्याः. अहं नोपद्रवितव्योऽन्य उपद्रवितव्याः। एवमेव स्त्रीकामेपु मूञ्छिता गृदा ग्रथिता अध्युपपना यावत् कालमासे कालं कृत्वा-अन्यतमेपु आसुरेषु किल्लिषिकेषु स्थानेपपत्तागे भवन्ति । ततो विमुच्यमाना 'भूय एडमूकत्वेन प्रत्यायान्ति । एवं खलु श्रमणा आयुष्मन्तः ! तस्य निदानस्य यावन्न शक्नोति केवलिप्राप्त धर्म श्रद्धातुं वा ३ ॥ मू० ४४ ॥ टीका-'अन्नत्थरई'-इत्यादि । स च अन्यत्ररुचिर्भवतिन्वीतरागदर्शनादन्यत्र दर्शने रुचिमान् भवति स च रुचिमात्रया अन्यधर्मश्रद्धारूपया भवति वक्ष्यमाणस्वरूपो जायते, अथ-अन्यधमे रुचेरनन्तरम्-य इमे आरण्यका: अरण्यवनवासिनः आवसथिकाः पर्णकुटीरादिवास्तव्यास्तापसाः, ग्रामाऽन्तिका: ग्रामस्याऽन्ते अन्तिके ये वसन्ति ते तथा, कचित् कस्मिंश्चिद् विषये राहिस्यिकाः-रहसि भवं रहस्यम्-एकान्तं, तदस्ति येषां ते राहस्यिका:-प्रच्छनचमस्कारयुक्ताः। बहुसंयता न भवन्ति-प्राणिवधेप्वल्पयत्नवन्तः, नो बहुविरताः . पूर्वोक्त निदानकर्म करने वाले की श्रद्धा किसी दूसरे धर्म में रहती है या नहीं ? इसका उत्तर कहते हैं-'अन्नत्थरुई' इत्यादि । वह वीतरागधर्म से अन्य धर्म में रुचि रखता है, अन्य धर्म की भावना से वह इस प्रकार का हो जाता है-जैसे ये अरण्यवासी तापस, पर्णकुटियों में रहने वाले तापस ग्राम के समीप रहने वाले तापस और चमत्कार को गुप्त रखने वाले तापस जो 'नो वहुसंजया' પૂર્વોક્ત નિદાનકર્મ કરવાવાળાની શ્રદ્ધા કોઈ બીજા ધર્મમાં રહે છે કે નહિ ? तेन उत्तर भाषे छ- "अन्नत्थरुई" त्याल, • તે વિતરાગ ધર્મથી જુદા ધર્મમાં રૂચિ રાખે છે. બીજા ધર્મની ભાવનાથી તે એવા પ્રકારને થઈ જાય છે કે જેવા અરણ્યવાસી તાપસ, પર્ણકુટિઓમાં રહેવાવાળા તાપસ, ગામની નજીકમાં રહેવાવાળા તાપસ, તથા ચમત્કારેને ગુપ્ત રાખવાવાળા -
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy