SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ १४०८ - दशाश्रुतस्कन्धमत्र . टीका-'एवं'-इत्यादि । हे आयुष्मन्तः श्रमणा ! निग्रंन्यो वा निन्धी वा एवं पूर्वोक्तलक्षणम् खलुक्याऽलङ्कारार्थः निदानं पूर्वोक्तस्वरूपं कृत्वा तस्य स्थानस्य अनालोचित अकृतपापप्रकाशनः, अप्रतिक्रान्तः पापस्थानादपरावृत्तः सन् कालमासे कालं कृत्वा देवलोकेषु मध्येऽन्यतमे कम्मिश्चिद् देवलोके देवत्वेन उपपत्ता उत्पन्नो भवति । कीदृशेषु ? तद्यथा-महर्दिकपुबृहत्सम्पत्तिकेषु महाशुतिके पु-अतिशयकान्तिमत्सु यावत्प्रभासमाना-सुगोभमानः सन् अन्येषां स्वातिरिक्तानां देवानाम् अन्यां स्वीयभिन्नां देवीम् , तदेव-पूर्वोक्तमेव यावद् अभियुज्य-अभियुज्य परिचारयति । सः खलु ततः तस्मात् देवलोकात् आयुःक्षयेण तदेव यावत् , यावच्छब्देन-भवक्षयेण स्थिनिक्षयेण, अनन्तरं चयं त्यक्त्वा य इमे भवन्त्युग्रपुत्रा महामातृकाः, भोगपुत्रा महामातृकाः सन्ति, एतेषां खल्वन्यतमे कुले पुंस्त्वेन-पुरुपत्वेन प्रत्यायाति-जन्म गृह्णाति यावत् , यावच्छब्देन स खलु तत्र दारको भवति-सुकुमारपाणिपादः, यावत्सुरूपः । ततः खलु स दारकः उन्मुक्तबालभावो विज्ञातपरिणतमात्रो यौवनमनु अब भगवान् उनकी अवस्था वर्णन करते हैं-"एवं खलु' इत्यादि । हे आयुष्मान श्रमणो ! इस प्रकार निदानकर्म कर के नियन्ध अथवा निर्ग्रन्थी पूर्वोक्त निदानकर्म के पाप की गुरुके समीप आलोचना किये बिना और उस पापस्थान का प्रतिक्रमण किये बिना काल अवसर काल करके अवेयक आदि देवलोकों में से किसी एक देवलोक में देवरूप से उत्पन्न होती है। वह देव महाऋद्धि महादीप्तिशाली होता है। वह वहाँ अन्य देवों की देवियों से तथा स्वविकुर्वित देवियों से और अपनी देवियों से कामक्रीडा करता हुआ विचरते है। फिर वह उस देवलोक से आयु भव और स्थिति के क्षय होने के बाद वहाँ से चवकर उग्र आदि उत्तम कुल में पूर्ववत् पुरुषरूपसे उत्पन्न डर लगवान तमनी अवस्थानु वर्णन ४२ छ-' एवं खलु' या હે આયુષ્માન શ્રમણે આ પ્રકારે નિદાનકર્મ કરીને નિર્ગસ્થ અથવા નિન્જી પૂર્વોકત નિદાનકમના પાપની આલોચના કર્યા વિના તથા તે પાપસ્થાનનું પ્રતિક્રમણ કર્યા વિના કાલ અવસરે કાલ કરીને ગ્રેવેયક આદિ દેવકેમાંથી કેઈ એક દેવલોકમાં દેવરૂપે ઉત્પન્ન થાય છે તે દેવ મહાદ્ધિ મહાદીતિશાળી થાય છે. તે ત્યાં અન્ય દેવેની દેવીઓ સાથે તથા પિતાની વિકૃવિત દેવીઓ સાથે તથા પિતાની દેવીઓ સાથે કામક્રીડા કરતે વિચરે છે પછી તે, તે દેવલેકમાં આયુ ભવ અને સ્થિતિને ક્ષય થયા પછી
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy