SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ - मुनिहर्षिगी टीका अ. १० पुरुषसम्बन्धीनिदान (४) वर्णनम् भगवानाह-‘एवं खलु' इत्यादि। मूलम्-एवं खलु समणाउसो! जिग्गंथी गिदाणं किच्चा तस्स ठाणस्स अणालोइय अम्पडिकंता जाव अपडिवजित्ता , कालमासे कालं किच्चा अण्णयरेलु देवलोएसु देवताए उव-. वत्तारो भवइ । सा गं तत्थ देवे भवइ सहड्ढिए जाव महासोक्खे । सा णं लाओ देवलोगाओ आउखएणं ३ अणंतरं चयं चइत्ता जे इमे भवंति उग्गगुत्ता तहेव दारए जाव किं ते आसगस्स सदइ । तस्स णं तहप्पगारस पुरिसजायरस जाव अमविए णं से तस्ल धन्मस्त सवणयाए । से य भवति महिच्छे जाव दाहिणगासिए नेरइए, आगमिस्साए दुल्लहबोहिए. यावि भवइ । एवं खल्लु सलणाउसो ! तस्ल णिदाणस्स इभेयारूवे पावकम्मफलविवागे जं जो संचाएइ केवलिपण्ण धम्म पडिसुणित्तए ॥ सू० ३६ ॥ - छाया-एवं खलु श्रमणा आयुष्मन्तः ! निर्ग्रन्थी निदानं कृत्वा तस्य स्थानस्य अनालोचिता अप्रतिक्रान्ता यावदमतिपद्य कालमासे कालं कृत्वाऽन्यतमे देवलोकेषु देवत्वेनोपपत्नी भवति । खलु तत्र देवो भवति महद्धिको यात्रन्महासौरव्यः । सा खलु तस्मादेवलोकादायुःक्षयेण:३ अनन्तरं चय त्यक्त्वा य इमे भवन्त्युग्रपुत्रास्तथैव दारको यावत् किं ते-आस्यकाय स्वदते ! तस्मै खलु तथामकाराय पुरुषजाताय यावत्-अभव्यः खलु स तस्य धर्मस्य श्रवणतायै । स च भवति महेच्छः, यावदक्षिणगामिकी नैरयिकः। आगमिष्यतिदुर्लभबोधिकश्चापि भवति । एवं खलु श्रमणा आयुष्मन्तः! तस्य निदानस्य अयमेतद्रूप: पापकर्मफलविपाकः-यन्न शक्नोति केनलिमज्ञप्तं धर्म प्रतिश्रोतुम् ।।०३६।। टीका-'एवं खलु'-इत्यादि । हे-आयुष्मन्तः! श्रमणा ! एवम् अनेन हम भी आगामी जन्म में इस प्रकार उत्तम पुरुषभोगो को भोगते हुए विचरें, यही अच्छा है ॥ सू० ३५ ॥ આગામી જન્મમાં આ પ્રકારના ઉત્તમ પુરુષોગોને ભેગવતી વિચરીએ એજ सा३ छे. (सू० ३५) .
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy