SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ ३९२ । दशाश्रुतस्कन्धमत्रे मन्यतमे उच्चावचेपु-उत्तमाऽधमेषु महासमरसंग्रामेपु-महान्तश्चते समराम्रणाः, तेषु संग्रामा:-द्वयोर्द्वयोर्युद्धानि, तत्र-उच्चावचानि-लघुवृहन्ति शस्त्राणि-शरतोमरादिनि, उरसि-बक्षसि चैत्र-निश्चयेन प्रतिसंवेदयन्ति पीडयन्ति, यस्माद्धेतोः, तम्मात्पुंस्त्वे खलु दुःखम् , अतः पुंस्त्वाऽपेक्षया स्त्रीत्वमेव-स्त्रीशरीरमेवसाधुसमीचीनस् । यदि-अस्य तपोनियमब्रह्मचर्यदासस्य फलवृत्तिविशेपोऽस्ति तदा वयमपि आगमिष्यति-भविष्यति काले एतद्रयान् एतादृशान उदारान-उत्तमान् स्त्रीभोगान स्त्रीसम्बन्धिमोगान मोक्ष्यामहे आसेवियामहे । तदेतत्साधु-प्रसस्तम्, साधुचिन्तनमेतत् ।। मृ० २९ ॥ उक्तविषयं विशदयति-'एवं खलु ' इत्यादि। मूलम्--एवं खल्लु समणाउसो ! णिगंथे णिदाणं किच्चा तस्स ठाणस्त अणालोइयअप्पडिहंते कालमासे कालं किच्चा अण्णतरेसु देवलोएसु देवत्ताए उबवत्तारो भवइ । से णं तत्थ देवे भवइ, महिड्डिए जाव विहरइ । से णं ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता अण्णतरंसि कुलंसि दारियत्ताए पञ्चायाइ ॥ सू० ३०॥ अब निदान का विषय कहते हैं-'दुक्खं खलु' इत्यादि । इस संसार में पुरुषत्व निश्चय ही कष्टकारक है । जो ये महामातृक उग्रपुत्र और भोगपुत्र हैं उनको किसी न किसी छोटे या यडे महायुद्ध में अनेक शस्त्रों के अनेक प्रकार अपनी जाती पर झेलने पड़ते हैं अतः पुरुष होना महादुःख है, स्त्री होना उत्तम है। जो हमारे इस तप नियम और ब्रह्मचयेवास का कुछ विशेष फल है तो हम भी आगामी कालमें इस प्रकार के प्रधान स्त्रियों के कामभोगों को भोगते हुवे विचरें । यही विचार श्रेष्ठ है ॥ सू० २९ ।। डवे निहानता विषय छ-' दुक्खं खलु या આ સ સારમાં પુરુષત્વ નિશ્ચય કકારક છે જે તે મહામાતૃક ઉગ્રપુત્ર તથા ભેળપુત્ર હોય તે તેને કઈને કઈ નાના કે મોટા મહાયુદ્ધમાં અનેક શસોના અનેક પ્રહાર પિતાની છાતી પર ઝીલવા પડતા હોય છે તેથી પુરુષ થવું મહા દુઃખકારક છે સ્ત્રી થવું ઉત્તમ છે જે અમારા આ તપ નિયમ તથા બ્રહ્મચર્ય વાસનું કઈક વિશેષ કુલ હૈયે તે અમે પણ આગામી કાલમાં આ પ્રકારના ખાસ સ્ત્રીઓના કામભાગેને ભેગपता था वियरीमे...मा 'श्रेष्ठ छे. (सू० २८)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy