SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ सुनिहर्षिणी टीका अ. १० निर्ग्रन्थीमनोभाववर्णनम् ३६५ आगमिष्यति-भविष्यत्काले एतान् तान्-प्रत्यक्षतो दृश्यमानान् उदारान-उत्कृटान् एतद्रूपान्-राज्ञा राश्याश्चानुभूयमानान् , मानुष्यकान्-मनुष्यसम्बन्धिनः, भोगभोगान् भोगोत्तमान् भुञ्जाना विहरेम, 'सेतं' तदेतत् साधु-साधुचिन्तनम् , इत्येतन्मुनिचिन्तितं निदानम् ॥ सू० १३ ॥ ___ अथ चेल्लणादेवीमालोक्य साध्वीनां हृदि समुत्पन्नं विचारं मूत्रकार आह-'अहो णं चेल्लणा' इत्यादि । मूलम्-अहो णं चेल्लणा देवी महिड्ढिया जाव महासुक्खा जा णं हाया, कयबलिकम्मा, कय-कोउय-मंगल-पायच्छित्ता, जाव सव्वालंकारविसूसिया सेणिएणं रण्णा सद्धिं उरालाई माणुस्सगाई भोगभोगाइं सुंजमाणी विहरइ, न मे दिवाओ देवीओ देवलोगंसि, सक्खं खलु इसा देवी। जइ इमस्स सुचरिय-तव-नियम-बंभचेरगुत्ति-वासस्स कल्लाणे फलवित्तिविसेसे अस्थि तया वयमवि आगमिस्साए इसाइं एयारूवाइं उरालाई जाव विहरामो । से तं साहुणो ॥ सू० १४ ॥ छाया-अहो खलु चेलणा देवी महद्धिका यावन्महासौख्या या खलु स्नाता, कृतवलिकर्मा कृतकौतुकमंगलप्रायश्चित्ता, यावत्सर्वालङ्कारविभूषिता श्रेणिकेन राज्ञा सार्द्धमुदारान् मानुष्यकान् भोगभोगान् भुञ्जाना विहरति । नेवाऽस्मामिष्टा देव्यो देवलो के साक्षात् खल्वियं देवीं । यद्यस्य सुचरिततपोनियम-ब्रह्मचर्यगुप्ति-वासस्य कल्याणः फलवृत्तिविशेषः स्यात् , तदा वयमपि भागमिष्यति एतान् एतद्रूपान् उदारान् यावत्-(मानुष्यकान् भोगभोगान् भुञ्जानाः) विहरेम । तदेतत्साध्वी ॥ मृ० १४ ।। ____टीका-अहोणं इत्यादि । अहो इत्याश्चर्ये खलु-निश्चयेन चेल्लणा देवी है तो हम भी भविष्यत्काल में इस प्रकार के उदार कामभोगों को भोगते हए विचरें। यह मुनियों का चिन्तनरूप निदान है ।स०१३॥ अब चेल्लणा देवी को देखकर निन्धियों के मनमें उत्पन्न હોય તે અમે પણ ભવિષ્યન્ત કાલમાં આ પ્રકારના ઉદાર કામને ભેગવતા થકા વિચરીએ આ મુનિઓના ચિન્તનરૂપ નિદાન છે (સુલ ૧૩) હવે ચેલલગાવીને જોઈને નિઝબ્ધિઓના મનમાં ઉત્પન્ન થયેલા વિચારોનું વર્ણન
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy