SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ ३६२ - दशाश्रुतस्कन्धमत्र महती चाऽसौ अतिमहती, महाऽतिमहती-तस्यां-महाऽतिमहत्यां परिपदि सभाग्राम, ऋपिपरिषदि ऋपिसभायाम्, मनुष्यसभायाम्, देवसभायाम्, अनेकशतायाम्, अनेकानि बहुनि शतानि श्रोतृगणा यस्यां-साऽनेकशता, तस्याम्-अनेकजताया यावर्सः, यावच्छन्देन-अनेकशतायां परिषदि मध्यगतो (भगवान्) विचित्रं धर्ममाख्याति-'यथा जीवा बध्यन्ते, मुच्यन्ते, यथा च संक्लिश्यन्ति' इत्यादिख्यो धर्मः श्रुतचारित्रलक्षणः कथितः - मरूपितः । धर्मकथावर्णनम्औषपातिकसूत्रतो विज्ञेयम् । ततः परिपत् प्रतिगतापरावृत्ता । श्रेणिको राजा प्रतिगतः-धमकथां श्रुत्वा सभास्थानात्परावृत्तः ॥ म० ११ ॥ • तदनन्तरं जातं वृत्तान्तं सूचयति-'तत्थेगडयाणं' इत्यादि । मूलम्-तत्थेगइयाणं निग्गंथाणं निग्गंथीण य सेणियं रायं बेल्लणं व देवि पासित्ता णं इमे एयारूवे अज्झथिए जाव संकणे ससुम्पनेजा ॥ सू० १२ ॥ छाया-तत्रैककानां निर्ग्रन्थानां निर्ग्रन्थीनां च श्रेणिकं राजानं चेल्लणां च देवीं दृष्ट्वा खल्वयमेतद्रूप आध्यात्मिको यावत् संकल्पः समुदपद्यत ।।मु० १२॥ टीका-'तत्थ'-इत्यादि । तत्र-तस्यां सभायाम्, एकैकानां-केपाश्चित् निग्रन्थानां साधूनाम्, च-पुन:-निग्रन्थीनां-साध्वीनाम् श्रेणिक राजानम्, च-पुनः वेल्लणां देवीं दृष्ट्वा विलोक्य खलु अयम् - एष एतद्रूपो वक्ष्यमाणलक्षणः और खेलणादेवी को चार प्रकार की महापरिषद् में अर्थात् ऋषि-- परिषद्, दुधिपरिषद्, मनुष्यपरिषद्, देवपरिषद्, जिन में हजारों ओतागण सुनने के लिये एकत्रित हुए हैं, ऐसी परिषद् के मध्य में निराजमान होकर " जीन जिस प्रकार कमों से बद्ध होते हैं, मुक्त होते हैं और श पाते है" इत्यादि विचित्र प्रकार से श्रुतचारित्रलक्षण धर्म कहा । धर्मकथा सुनकर परिषद् अपने-अपने स्थान गई और श्रेणिक राजा भी गये ।। सृ० ११ ॥ . મહાપશ્વિમાં અર્થાત્ પિપરિષદુ, મુનિ પરિષદુ, મનુષ્ય પરિષદુ, દેવપરિષદુ, જેમાં હજારે શ્રોતાગણ સાળવા માટે એકત્રિત થયા છે એવી પરિષદના મધ્યમાં વિરાજમાન થઈને જીવ જે જે પ્રકારે કર્મોથી બધાય છે, મુકત થાય છે અને કલેશ પામે છે 'ઈત્યાદિ વિચિત્ર પ્રકારથી શ્રત ચારિત્રલક્ષણ ધર્મ કહ્યો ધર્મકથા સાંભળીને પરિષદ પિતા પોતાને સ્થાને ગઈ અને શ્રેણિક રાજા પણ ગયા (સૂ૦ ૧૧)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy