SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ ३५६ दशाश्रुतस्कन्धमत्रे वाहनागमिकरूपम् अर्थ-वृत्तान्तं श्रुत्वा निशम्य दृष्यवधार्य हृष्टतुष्ट यावत् , यावच्छन्देन-चित्तानन्दितः प्रीतमनाः सौमनस्यितो हर्षवंशविसर्पदहृदयः, मज्जनगृहं स्नानगृहम् अनुपविशति, अनुपविश्य यावत्-कल्पवृक्ष इव अलङ्कृतः पर्याप्तशक्तिसंपन्नः, विभूपित्तः शोभासंपन्नः नरेन्द्रः श्रेणिकराजः यावत् मज्जनगृहात् प्रतिनिष्क्रम्य=निःसत्य यत्रय यस्मिन्नेवाऽन्तःपुरे चेल्लणा देवी-राज्ञी विद्यते तत्रैव उपागच्छति, उपागत्य चेल्लणां देवीम् एवं वक्ष्यमाणम् अवादीत्-हे देवानुप्रिये ! एवम् एतादृशमृत्तान्तोऽस्ति यत् श्रमणो भगवान् महा. वीर आदिकरस्तीर्थकरः यावत् सिद्धिगतिनामधेयं स्थानं संप्राप्तुकामः पूर्वानुपूर्व्या चरन् यावत् संयमेन तपसा आत्मानं भावयन विहरति, हे देवानुप्रिये ! तत्-तस्मात् कारणात् महन्फलम् = अनुपमा लाभो भवति यत् तथारूपागाँ तपःसंयमसंपन्नानां केवलज्ञानकेवलदर्शनवताम् अर्हनां यावत् नामगोत्रश्रवणेनापि, किं पुनरभिगमन-वन्दन-नमस्यन-प्रतिपृच्छन-पर्युपासनादिना ? तत्-तस्मात् से 'धार्मिक रथ तैयार है ' ऐमा वृत्तान्त सुनकर हर्पित और सन्तुष्ट हुए । और स्नानघर में पहुँचे । वहा स्नानकर अच्छे वस्त्र और आभूषण पहने, तथा कल्पवृक्ष के समान सुशोभित होकर बाहर निकले, फिर चेल्लणा देवी के पास आये और कहने लगे कि हे देवानुप्रिये ! धर्म की प्रवर्तना करने वाले और चार तीर्थों की स्थापना करने वाले भगवान् महावीर स्वामी ग्रामानुग्राम विहार करते हुए गुणशिल उद्यान में पधारे हैं और तप संयम से अपनी आत्मा को भावित करते हुए विराजते है । हे देवानुप्रिये । तथारूप अर्थात् तप संयम से युक्त, केवलज्ञान, केवलदर्शन के धरने वाले अहन्त भगवान् के नाम गोत्र आदि के सुनने से ही कर्मनिर्जरारूप महाफल होता है, तो उनके अभिगमन-सामने जाने, वन्दन नमस्कार करने, તૈયાર છે' એ વૃન્તાત સાંભળીને હર્ષિત તથા સંતુષ્ટ થયા, અને સ્નાનઘરમા પહોચ્યા ત્યાં સ્નાન કરી સારા વસ્ત્ર તથા આભૂષણ પહેર્યા તથા કલ્પવૃક્ષ સમાન સુશોભિત થઈને બહાર નીકળ્યા પછી ચલણુ દેવીની પાસે આવ્યા અને કહેવા લાગ્યા કે--હે દેવાનુપ્રિયે! ધર્મની પ્રવર્તાના કરવાવાળા અને ચાર તીર્થોની સ્થાપના કરવાવાળા ભગવાન મહાવીર સ્વામી એક ગામથી બીજે ગામ વિહાર કરતા ગુણશિલક ઉદ્યાનમાં પધાર્યા છે અને તપ સંયમથી પિતાના આત્માને ભાવિત કરતા વિરાજે છે હે દેવાનુપ્રિયે! તથારૂપ અર્થાત્ તપ સંયમથી યુકત, કેવળજ્ઞાન કેવળદર્શન યુકત અહંને ભગવાનનાં નામ ગોત્ર આદિ સાંભળતાજ કર્મનિરરૂપ મહાફલ થાય છે. તે તેમનું
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy