SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ३४६ श्री दशाश्रुनस्कन्धमत्रे लिं कृत्वा' इत्येषां सङ्ग्रहः, जयेन=परैरनभिभूयमानता प्रतापद्धिश्च जयः, अथवा-स्वदेशे शत्रुजयरतेन, विजयेन-परेपामसहमानानामभिभवो विजयः, यद्वापरदेशे शत्रुपराजयो विजयस्तेन च वर्द्धयन्ति-जय-विजयप्रवर्तकाशीर्वादेनाऽभिनन्दयन्ति, वर्द्धयित्वा अभिनन्ध एवं वक्ष्यमाणस् अवादिपुः अबोचन्-हे स्वामिन् ! श्रेणिकराज ! यस्य भगवतो महावीरस्य भवान् दर्शनं काडूक्षति, या. वद्, यावच्छब्देन-दर्शनं स्पृहयति, प्रार्थयति, अभिलपति, श्रेणिको राजा यस्य नामगोत्रयोरपि श्रवणेन हृष्टतुष्ट० यावद्-हर्षवशविसर्पहृदयो भवति-स: आकाइक्षणीयदर्शनः 'ण'-कारो वाक्यालङ्कारार्थः, श्रमणो भगवान महावीरो गुणशीले चैत्ये उद्याने यावद, यावच्छब्देन पूर्वानुपूर्व्या चरन् ग्रामानुग्रामं द्रवन् सुखं सुखेन विहरनिहागतः, इह समवसृतः, इह संप्राप्तः संयमेन तपसाऽऽस्मानं भावयन्, इत्येतेषां प्राग्व्याख्यातानां सङ्ग्रहः, विहरति-गुणशिले चैत्ये विराजते, तस्य भगवतो महावीरस्य खलु देवानुप्रियाः ! प्रियं-कल्याणकर समागमनसमाचारं वयं निवेदयामः, भवतां श्रीमतां श्रेणिकराजानां प्रियं% कल्याणम् अभीष्टं भवतु ॥ सू० ६ ॥ अथ राजपुरुषनिवेदनानन्तरं संजातसमाचार प्रदर्शयति- 'तए गं' इत्यादि । मूलम्-तए णं से सेणिए राया तेसिं पुरिसाणं अंतिए एयमहं सोचा निसम्म हहतु० जाव हियए, सीहासणाओ अब्भुढेइ अब्भुट्टित्ता जाव वंदइ नमसइ, वंदित्ता नमंसित्ता ते पुरिसे सकारेइ संमाणेइ, सकारिता संमाणित्ता विउलं जीवियारिहं पीइदाणं दलयइ दलइत्ता पडिविसज्जइ, पडिविसजित्ता के साथ बधा कर कहने लगे कि-हे स्वामी जिन के दर्शन की आप इच्छा करते हैं वे ही महावीर स्वामी नगर के बाहर गुणशिल नाम के उद्यान में पधार गये हैं, अतः उन के आगमनरूप प्रिय वृत्तान्त हम आप को निवेदन करते हैं आपका कल्याण हो ॥ सू० ६ ॥ વિજય સાથે વધાવીને કહેવા લાગ્યા કેહે સ્વામિન્ ! જેના દર્શનની આપ ઈચ્છા કરે છે તે જ મહાવીર સ્વામી નગરની બહાર ગુણશિલક નામના ઉદ્યાનમા પધારી ગયા છે તે માટે તેમના આગમનરૂપ પ્રિય વૃત્તાન્ત અમે આપને નિવેદન કરીએ છીએ આપનું કલ્યાણ થાઓ (સ્ ૬).
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy