SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. १० भगवदागमनस्य श्रेणिकाय निवेदनम् ३४३ एकान्तमपक्रम्यैवमवादिषुः-यस्य खलु देवानुप्रियाः ! श्रेणिको राजा भम्भसारी दर्शनं काङ्क्षति, यस्य खलु देवानुप्रियाः ! श्रेणिको राजा दर्शनं स्पृहयति, यस्य खलु देवानुमियाः ! श्रेणिको राजा दर्शनं प्रार्थयति, यस्य खलु देवानुप्रियाः ! श्रणिको गजा दर्शनमभिलपति, यस्य खलु देवानुप्रियाः ! अणिको राजा नामगोत्रस्यापि श्रवणेन हृष्टतुष्ट० यावद् भवति, स खलु श्रमणो भगवान् महावीर आदिकररतीर्थकरो यावत् सर्वज्ञः सर्वदर्शी पूर्वानुपूा चरन ग्रामानुग्रामं द्रवन् मुखं सुखेन विहरनिहागल इह समवस्तृत इह संभाप्तो यावदात्मानं भावयन् सम्यग विहरति । तद् गच्छामः खलु देवानुमियाः ! शेणिक्रस्य राज्ञ एतसर्थ निवेद्यामः, प्रियं भवतां भवतु, इति कृत्वाऽन्योऽन्यस्य वचनं प्रतिशृण्वन्ति, प्रतिशुल्य यत्रैव राजगृहं नगरं तत्रैवोपागच्छन्ति, उपागत्य राजगृहं नगरं मध्यमध्येन यत्रैव अंगिकस्य राज्ञो गृहं यत्रैव श्रणिको राजा तत्रैवोपागच्छन्ति, उपागत्य श्रेणिकं राजानं, करतलपरिगृहीतं, चावद् जयेन विजयेन वर्द्धयन्ति, वर्द्धयित्वैवमवादिषुः-यस्य खलु स्वामी दर्शनं काङ्गति यावत् स्य खलु भगवान महावीरी गुणगिले चैत्ये यावद् विहरति, तस्य खलु देवानुप्रियाः ! प्रियं निवेदयामः । प्रियं भवतां भवतु ।। मू० ६ ॥ टीका-'तए णं'-इत्यादि । तता भगवत्समागमनानन्तरं खलु-निश्चयेन महत्तरका: श्रेणिकराजस्थाऽऽरामादिपालकाः, यत्रैव यस्मिन्नेर स्थाने श्रमणो भगवान महावीरो विराजते तत्रैव-तस्मिन्नेव रथाने उपागच्छन्ति, उपागल्य च श्रमणं, भगवन्तं महावीरं त्रिकृत्वो वन्दन्ते = स्तुवन्ति, - नमस्यन्ति, बन्दित्वा नमस्यित्वा च नामगोत्रं = नाम च गोत्रं च पृच्छन्ति ____ उक्त विषय का और भी वर्णन करते हैं-'तए णं ते महत्तरगा' इत्यादि । भगवान के आने के बाद श्रेणिक राजा के उद्यानपालक आदि जिस स्थान में श्रमण भगवान् महावीर स्वामी विराजते थे वही आये और उन्होंने भगवान् की तीन बार प्रदक्षिणा कर उनको वन्दना नमस्कार किया । वन्दन-नमस्कार के बाद उनका नाम, गोत्र पूछा तविषयनु न ४२ छ-'तए णं ते महत्तरगा' या ભગવાનના આવ્યા પછી શ્રેણિક રાજાના ઉદ્યાનપાલક આદિ જે સ્થાનમાં શ્રમણ ભગવાન મહાવીર સ્વામી બિરાજતા હતા ત્યાં આવ્યા અને તેમણે ભગવાનની ત્રણવાર પ્રદક્ષિણા કરી તેમને વધના નમસ્કાર કર્યા, વંદના નમસ્કાર પછી તેમનું
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy