SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ ३३४ दशाश्रुतस्कन्धसूत्रे दमणिसुवर्णः-आविद्धाः जटिताः संयोजिता निषक्ता इति यावत् मणयो चैडूर्यनीलपवालादयो यत्र तानि आविद्धमणीनि तानि च सुवर्णानि अलङ्कारीभूतानि यस्य स तथा, यद्वा-मणिघटितानि भूषणरूपाणि सुवर्णानि लक्षणया सुवर्णमयानि भूपणानि आविद्धानि श्रवणादिषु कुण्डलादितया परिहितानि विनियोजितानि येन स तथा, कल्पितहारार्द्धहार-त्रिसरिकमालम्बप्रलम्बमानकटिसूत्रकृतशोभः कल्पितानि परिहितानि हार:= अष्टादशसरिकः, अर्द्धहार: नवसरिका, त्रिसरिकश्च, पालम्बंरतवकः प्रलम्बमानं च तत् कटिमत्रं चैतानि, तैः कृतशोभा विहितच्छविः, पिनद्धग्रैवेयाइगुलीयका-पिनद्धे परिहिते ग्रैवेयक-ग्रीवाऽऽभरणम् अङ्गुलीयकम् अङ्गुलिभूपणं चेति ग्रेवेयाङ्गुलीयके येन स तथा, यावत् कल्पवृक्ष उबअलङ्कृतः भूषितः, विभूषितः विशेषेणालङ्कृतश्च नरेन्द्रो नरपतिःसकोरण्टमाल्यदाम्ना-कोरण्टका बनस्पतिविशेपस्तस्य माल्यानि-मालायोग्यपुष्पाणि तेपां दाम, सकोरण्टकमाल्यदाम तेन घ्रियमाणेन-धार्यमाणेन छत्रेण यावत्-शशीव-चन्द्र इव चन्द्रतुल्यः आहादकत्वात् प्रियदर्शनो नरपतिः श्रेणिकराजः यत्रैव यस्मिन्नेव स्थाने बाह्या-बहिर्भूप्रदेशस्था उपस्थानशाला आस्थानमण्डपः, यत्रैव सिंहासन नील शङ्ख प्रवाल आदि मणियों से जडे हुए सोने के आभूषण पहिने । अथवा मणि आदि से बनाये हुए गहने एवं सोने के गहने कान हाथ आदि में धारण किये । अठारह लडी का नवलडी का तथा तीन लडीका हार पहना । जिस में झुम्बक लटक रहा है ऐसा कटिसूत्रकन्दोरा पहना । हाथ में अंगुठिया पहनीं। ग्रीवा के आभूषण धारण किये । इस प्रकार वह कल्पवृक्ष के समान आभूषणों से सुसज्जित हो गया । फिर वह कोरण्टक वृक्ष के पुष्पों की मालायुक्त छत्र धारण कर चन्द्रमा के समान प्रिय दर्शन वाला राजा जहाँ पर याहर की उपस्थानशाला थी, जहाँ पर सिंहासन था, वहाँ आये । वहाँ आकर ધારણ કરી પૈડૂર્ય નીલ શખ પ્રવાલ આદિ મણિઓથી જડેલા સોનાના આભૂષણ પહેર્યા અથવા મણિ આદિથી જડેલા ઘરેણાં અને સોનાના ઘરેણું કાન હાથ આદિમાં ધારણ કર્યા. અઢાર સરને, નવ સરને તથા ત્રણ સરવાળે, એવા હાર પહેર્યા જેમાં ઝુમખું લટકી રહ્યું છે, એવું કટિસૂત્ર–કદરે પહેર્યો હાથમાં વીટીઓ પહેરી ડેકનાં ઘરેણા ધારણ કર્યા. એ પ્રકારે તે આભૂષણથી સુસજિજત થઇ કલ્પવૃક્ષના સમાન સુન્દર થઈ ગયે પછી તે કેરટકવૃક્ષનાં પુષ્પોની માળવાળું છત્ર ધારણ કરી ચન્દ્રમા સરખા પ્રિયદર્શનવાળે રાજા જ્યાં બહારની ઉપસ્થાન શાળા હતી, જ્યાં સિંહાસન
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy