SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ मुनिषिणी टीका अ. ९ अध्ययनसमाप्ति ३२९ इति ब्रवीमि सुधर्मा स्वामी जम्बूस्वामिनं प्रति कथयति - हे जम्बूः ! इति = भगवन्महावीरस्वामिसुखाद् यथा श्रुतं तथा व्रवीमि त्वां प्रवच् ॥ ॥ इति श्री - विश्वविख्यात - जगद्वल्लभ - प्रसिद्धवाचक- पञ्चदशभापा कलितललितकलापालापक-पत्रिशुद्धगद्यपद्यनेकग्रन्यनिर्मायक - वादिमानमर्दक- श्रीशाहच्छत्रपति कोल्हापुरराजमदत्त'जैनशास्त्राचार्य - पदभूषित - कोल्हापुरराजगुरु- बालब्रह्मचारि - जैनाचार्य - जैनधर्मदिवाकर पूज्यश्री - घासीलाल- प्रतिविरचितायाम् "श्रीदशाश्रुतस्कन्धंमुत्रस्य " मुनिहर्षि - व्याख्यायां व्याख्यायाम् - -महामोहनीय स्थानाख्यं नवममध्ययनं समाप्तम् ||९|| सुधर्मा स्वामी जम्बू स्वामी से कहते हैं कि - हे जम्बू ! भगवान् महावीर स्वामी के मुख से जैमा सुना वैसा ही मैं तुझको कहता हूँ । इति दशाश्रुतस्कन्ध सूत्र की मुनिहर्षिणी टीका के हिन्दी अनुवाद में नौंवा अध्ययन समाप्त हुआ ॥ ९ ॥ સુધર્માસ્વામી જમ્મૂવામીને કહે છે કે હે જમ્મૂ! ભગવાન મહાવીરસ્વામીના‘ મુખેથી જેવું સાભળ્યુ તેવુજ હુ તમને કહું છું શ્રી દશાશ્રુતસ્કન્ધુ સૂત્રની મુનિહર્ષિણી ટીકાના ગુજરાતી અનુવાદમાં નવસુ અધ્યયન સમાપ્ત થયું (૯)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy