SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ - २९४ दशाश्रुतस्कन्धमत्रे सम्बन्धः । अस्मिन्नध्ययने श्रमणस्य भगवतो महावीरस्य च्यवनादिकल्याणपञ्चकं संक्षेपतः प्रदर्शितमित्यस्याध्ययनस्य प्रथमं सूत्रमाह-तेणं कालेणं' इत्यादि। ___ मूलम्-तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स पंच हत्थुत्तरा होत्था, तंजहा-हत्थुत्तराहिं चुए, चुइत्ता गम्भं वकते १। हत्थुत्तराहिं गब्भाओ गम्भं साहरिए २ । हत्थुत्तराहिं जाए ३। हत्थुत्तराहि मुंडे भवित्ता अगाराओ अणगारियं पव्वइए ४ । हत्थुत्तराहिं अणंते अणुतरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पण्णे ५। साइणा परिनिव्वुए भगवंजाव भुजो उवदंसेइ तिबेमि ॥सू०१॥ ॥ इय पजुसणं नामं अट्टमं अज्झयणं समत्तं ॥ छाया-तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य पञ्च हस्तोत्तरा अभवन् । तद्यथा-हस्तोत्तराभिश्च्युतश्च्युत्वा गर्भेऽवक्रान्तः ॥१॥ हस्तोत्तराभिः गर्भाद् गर्भ संहृतः । २। हस्तोत्तराभिः जातः । ३ । हस्तोत्तराभिर्मुण्डो भूत्वाऽगारादनगारितां प्रव्रजितः । ४ । हस्तोत्तराभिरनन्तमनुत्तरं नि ाघातं निरावरणं कृत्स्नं प्रतिपूर्ण केवलवरज्ञानदर्शने समुत्पन्नम् । ५। खात्या परिनितो भगवान् यावद् भूय उपदर्शयति, इति ब्रवीमि । ॥ इति पर्युषणं नामाऽष्टममध्ययनं समाप्तम् ॥ ण्टीका-'तेणं'-इत्यादि । तस्मिन् काले-चतुर्थारकलक्षणे तस्मिन् समये-हीयमानलक्षणे श्रमणस्य भगवतो महावीरस्य पञ्चपञ्चसंख्यकाः हस्तोस्वामी का जीवनचरित्र भी इन्हीं दिनों में सुनाता हैं। इसी रीति से इसका पूर्व के साथ सम्बन्ध है । इस अध्ययन में श्री श्रमण भगवान महावीरका च्यवन आदि कल्याणपञ्चक संक्षेपसे कहा गया है। अब इस अध्ययन का प्रथम सूत्र कहते हैं-'तेणं कालेणं' इत्यादि । अवसर्पिणीकाल के चतुर्थ आरे के अन्त में श्रवण भगवान સ્વામીનું જીવનચરિત્ર પણ આજ દિવસોમાં શ્રવણ કરાવે છે આ રીતે અને પૂર્વની સાથે સંબંધ છે આ અધ્યયનમાં શ્રી શ્રમણ ભગવાન મહાવીરના વન આદિ કલ્યાણપ ચક સક્ષેપથી કહ્યા છે. હવે આ અધ્યયનનુ પ્રથમ સૂત્ર કહે છે – 'तेणं कालेणं' या અવસર્પિણીકાલના ચેથા આરાના અન્તમા શ્રમણ ભગવાન મહાવીર સ્વામીનાં
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy