SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ७ उपसंहारः २९१ पालयिता शोधयिता तीरयिता कीर्तयिता आराधयिता आज्ञाया अनुपालयिता भवति । एतेषां व्याख्या पूर्वमुक्ता मू० २९ ॥ उपसंहरन्नाह-'एयाओ' इत्यादि । मूलम्-एयाओ खलु ताओ थेरेहि भगवंतेहिं बारस भिक्खुपडिमाओ पण्णत्ताओ तिबेमि ॥ सू० ३० ॥ सत्तमी दसा समत्ता ॥ ७ ॥ छाया-एताः खलु ताः स्थविरैर्भगवद्भिर्दादश भिक्षुप्रतिमाः प्रज्ञप्ताः, इति ब्रवीमि ॥ सू० ३० ॥ • सप्तमी दशा समाप्ता ॥ ७ ॥ टीका-'एया'-इत्यादि । एताः इमा खलु-निश्चयेन ताः पूर्वोक्ताः स्थविर गवद्भिः द्वादश भिक्षुप्रतिमाः प्रज्ञप्ताः प्ररूपिताः । सुधर्मस्वामी जम्बूस्वामिनमाह-हे जम्बूः ! यथा भगवन्मुखाच्छ्रतं तथा इति इदम् त्वां ब्रवीमिकथयामि ॥ मू० ३० ॥ ॥ इति श्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषा कलितललितकलापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मायकवादिमानमर्दक-श्रीशाहून्छत्रपतिकोल्हापुरराजमदत्त'जैनशास्त्राचार्य - पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि - जैनाचार्य-जैनधर्मदिवाकर पूज्यश्री-घासीलाल-व्रतिविरचितायाम् "श्रीदशाश्रुतस्कन्धमूत्रस्य” मुनिहपिण्याख्यायां व्याख्यायाम्-भिक्षुपतिमा ख्यं सप्तममध्ययनं समाप्तम् ।।७।। का सूत्रोक्त विधि से कल्प-आचार और ज्ञानादिमार्गके अनुसार यथार्थरूप से समभावपूर्वक काय से स्पर्शन, पालन, शोधन, पूरण, कतिन और आराधन करनेवाला भगवानको आज्ञाका आराधक होता है ॥ सू० २९ ॥ ૯પ-આચાર તથા જ્ઞાનાદિમાર્ગ અનસાર યથાર્થરૂપે સમભાવપૂર્વક કાર્યોથી સ્પર્શન, પાલન, શોધન, પૂરણ કીર્તન અને આરાધના કરવાવાળા ભગવાનની આજ્ઞાના આરાધક હોય છે (સૂ૨૯ )
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy