SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ २८९ मुनिहर्षिणी टीका अ. ७ भिक्षुप्रतिमापरिपालनोगुणवर्णनम् कालिकं रोगातत-रोगो दाहज्वरादिः, आतङ्कः शीघ्रघाती शिरः-शूलादिः, अनयोः समाहारो रोगातङ्कः तत् , यद्वा-रोगो व्याधिः स चासावातङ्कश्च%3 दुःखदजीवितकारीति रोगातङ्कः रोगस्वरूपातकस्तम् प्राप्नुयात् २, केवलिप्रज्ञप्तात् केवलिपरूपिताद् धर्मात्-श्रुतचारित्रलक्षणाद् भ्रंसेत-पतेत् ३ ॥ सू० २८ ॥ अथ द्वादश्याः भिक्षुपतिमायाः परिपालने गुणानाह- एगराइयं' इत्यादि । मूलम्-एगराइयं भिक्खुपडिमं सम्मं अणुपालेमाणस्स अणगारस्त इमे तओ ठाणा हियाए, सुहाए, खमाए, निस्सेयसाए, आणुगामियत्ताए, भवंति । तं जहा-ओहिनाणे वा से समुपज्जेज्जा १, मणपज्जवनाणे वा से समुष्पज्जेज्जा २, केवलनाणे वा से असमुप्पन्नपुव्वे समुप्पज्जेज्जा ३। एवं जल एसा एगराइया भिक्खुपडिमा । तं अहासुतं, अहाकप्पं, अहामग्गं, अहातच्चं अहासम्मं काएण फासिया, पालिया, सोहिया, तीरिया, किट्टिया, आराहिया आणाए अणुपालिया भवइ १२॥सू०२९॥ छाया-एकरात्रिको भिक्षुप्रतिमां सम्यगनुपालयतोऽनगारस्येमानि त्रीणि स्थाननि हिलाय, शुभाय, क्षमाय, निःश्रेयसाय, आनुगामिकतायै भवन्ति, तद्यथा-अवधिज्ञानं वा तस्य समुत्पचेत१, मनःपर्यवज्ञानं वा तस्य समुत्पद्येत२, केवलज्ञानं वा तस्यासमुत्पन्नपूर्व समुत्पधेत३, । एवं खलु एषा एकरात्रिका भिक्षुप्रतिमा। तां यथासूत्रं, यथाकल्पं, यथामार्ग, यथातत्त्व यथासाम्यं कायेन स्पृष्टा, पालयिता, शोधयिता, तीरयिता, कीर्तयिता, आराधयिता आज्ञाया अनुपालयिता भवति । १२ ॥ सू० २९ ॥ टीका-'एगराइयं'-इत्यादि । एकगत्रिकी भिक्षुप्रतिमां सम्यक्-सुष्टुरीत्या शास्त्रोक्तविधिना अनुपालयतः आराधयतः अनगारस्य इमानि वक्ष्यमाणानि त्रीणि स्थानानि हिताय, शुभाय, क्षमाय, निःश्रेयसाय आनुगामिककी प्राप्ति हो जाय, (२) दीर्घकालिक रोगातङ्क की प्राप्ति हो जाय, और (३) वह केवलिभाषित श्रुतचान्त्रिरूप धर्म से पतित हो जाय ।।सू०२८॥ (૧) ઉન્માદની પ્રાપ્તિ થઈ જાય (૨) દીર્ઘકાલિક રેગઆત કની પ્રાપ્તિ થઈ જાય અને (૩) તે કેવલિભાષિત કતચારિત્રરૂપ ધર્મથી પતિત થઈ જાય (સૂ ૨૮)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy