SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ २८४ दशाश्रुतस्कन्धमत्रे भवतीति शेषः । नवरम्-गोदोहिकासनिकस्य-गोदोहनं गोदोहिका तद्योग्यं यदासनम् अग्रकृतपादतलाभ्यामवस्थानलक्षणं, तदस्यास्तीति गोदोहिकासनिकस्तस्य पादतले अग्रे कृत्वोपविष्टस्य १, वा अथवा वीरासनिकस्य-वीरासनं यथा-सिंहासने उपविष्टो भून्यस्तपाद आस्ते तथा सिंहासनेऽपमारितेऽपि सिंहासन उपविष्टो मुक्तजानुक इव निरालम्बनेऽपि, यदतिदुष्करमेतदतो वीरस्य साहसिकस्याऽऽसनम् अत्रस्थानं 'वीरासन'-मित्यभिधीयते, तदस्यास्तीति वीरासनिकस्तस्यर, वा अथवा आम्रकुब्जासनिकस्य-आम्रम्-आम्रफलं, तद्वत्कुजम् आम्रवत्कुटिलाकारं, तच तदासनम्-आम्रकुन्जासनं, तदस्यास्तीति-आम्रकुब्जासनि- - कस्तस्य, आम्रफलबद्वक्रासनिकम्य३ वा सतः स्थानं स्थातुं कल्पते । शेष तदेव-पूर्वोक्तमेव यावद्-आज्ञाया अनुपालयिता भवति । १० ॥९० २५॥ भी होती है। इसमें दूमरे प्रकार के तीन आसन करते हैं, वे इस प्रकार हैं-(१) गोदोहिकासन, (२) वीरासन, (३) आम्रकुब्जासन । गोदोहिकासन - जिस प्रकार पैरो के तलों को उठाकर गाय दोहने के लिए बैठते हैं उसी प्रकार वैठना । १। वीरासन- यदि कोई व्यक्ति सिंहासन पर बैठा हो और दूसरा आकर उसके नीचे से सिंहासन हटादे और बैठने वाला उसी आकार से अविचलरूप से स्थित रहे वह । यह अति कठिन होने से वीरासन कहलाता है, क्यों कि इस में बडी बीरता रखनी पडती है । २। आम्रकुब्जासन- जिस प्रकार आम का फल वकाकर होता है उस प्रकार से चैठना । ३ । इस प्रकार इस दसवी प्रतिमाका सूत्रोक्त विधि से आराधन करने वाला मुनि भगवान की आज्ञा का आराधक होता है ॥ १० ।। सू० २५ ॥ થાય છે એમાં બીજા પ્રકારના ત્રણ આસન કરાય છે તે આવી રીતનાં છે (૧) गोदोहिकासन,-(२) वीरासन (३) आम्रकुजामन । गोदोहिकासन- वारीत પગના તળીયા ઉચા રાખીને ગાય દેડુવાને બેકાય છે એવી રીતે બેસવું (१) वीरासन ने भास सिंहासन ६५२ मेड डाय मन भी मावाने તેની નીચેથી સિંહાસન ઉપાડે (હટાવે) ત્યારે બેસવાવાળે તેજ આકાર (સ્થિતિ)માં અવિચલરૂપથી સિથત રહે તે આ અતિ કઠિન હેવાથી વીરાસન કહેવાય છે, કેમકે समा गई पीता रामवी ५ छे (२) आम्रकब्जासन-२ मारे मांगातु ५० વાકા આકારનું હોય તે પ્રકારે બેસવું તે (૩) આ પ્રકારે આ દશમી પ્રતિમાની સૂત્રોકતવિધિથી આરાધના કરવાવાળા મુનિ ભગવાનની આજ્ઞાના આરાધક હોય છે ૧૦ (સૂ ૨૫)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy