SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धमुत्रे अथ द्वितीयप्रतिमामारभ्यं सप्तममतिमापर्यन्तव्यवस्थां प्रदर्शयति- 'दोमासि' इत्यादि । मूलम् - दोमासियं भिक्खुपडिमं पडिवन्नस्स निच्चं बोसट्टकाए चैव जाव दो दत्तीओ ||२|| तिमासियं तिष्णि दत्तीओ ||३|| मासि चत्तारि दत्तीओ ॥ ४ ॥ पंचमासियं पंच दत्तीओ ॥५॥ छम्मासि छ दत्तीओ ||६|| सन्तमासियं सत्त दत्तीओ ||७|| जेन्तिया मासिया तेतिया दत्तीओ ॥सू० २३ ॥ २७८ छाया - द्विमासिकों भिक्षुप्रतिमां प्रतिपन्नस्य नित्यं व्युत्सृष्टकायः चैत्र यावद् द्वेदती ||२|| त्रमासिकीं तिस्रो दत्तयः ॥ ३ ॥ चतुर्मासिकीं चतस्रो दत्तयः || ४ || पञ्चमासिकीं पञ्च दत्तयः || ५ || पण्मासिकों पर दत्तयः ||६|| सप्तमासिकीं सप्त दत्तयः ॥ ७॥ यावत्यो मासिक्यस्तावत्यो दत्तयः || मु०२३ ॥ टीका- 'दोमासि' - इत्यादि । द्विमासिक भिक्षुप्रतिमां प्रतिपन्नस्य यावच्छब्देन प्रथमप्रतिमाविधिः सग्राशः । नित्यम् = अनवरतम् व्युत्सृष्टकायः = विशेषेण परीषsोपसर्गसहित्वलक्षणेन उत्सृष्टः = परित्यक्तः कायः = कायममत्वं येन स तथा, व्युत्सृष्टकाय एव भवेत्, तस्य द्वे दत्ती अन्नस्य द्वे पानस्य च ग्रहीका वर्जन कर आरधना करने वाला मुनि, भगवान की आज्ञा का आराधक होता है | सू० २२ ॥ ॥ यह पहली भिक्षुप्रतिमा हुई ॥ १ ॥ अब दूसरी प्रतिमा से लेकर सप्तमी प्रतिमा तक व्यवस्था कहते दोमासि' इत्यादि । " द्विमासिकी भिक्षुप्रतिमाप्रतिपन्न अनगार निरन्तर व्युत्सृष्टकाय-परीसह उपसर्ग के उपस्थित होने पर भी काया की ममता का त्यागी होता है । वह यावत् - प्रथम मनिना में कही हुई सब विधि का 'म उडवावाजा, 'आराहिता' मतियार माहिनु वर्तन पुरीने माराधना કરવાવાળા મુનિ ભગવાનની આજ્ઞાના આષક થાય છે (સ્ ૨૨) આ પહેલી ભિક્ષુપ્રતિમા થઇ (૧) હવે ખીજી પ્રતિમાથી લઈને સાતમી પ્રતિમા સુધી વ્યવસ્થા કહે છે 'दोमासियं' त्याहि द्विभासिडी लिक्षुप्रतिभाप्रतियन्न अनगार हमेशा 'व्युत्सृष्टकाय परीष 4સ ઉપસ્થિત થતા પણ કાયાની મમતાના ત્યાગી હ્રાય છે તે તમામ-પ્રથમ પ્રતિ
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy